________________
३३२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[ पाद. ३ सू० ९७-९९ J ऋक्सामे । ऋक् च यजुश्च ऋग्यजुषमधीयानान् । धेनुश्च अनड्वांश्व धेन्वनडु, धेन्वनडुहाः । असमाहारार्थं धेन्वनडुहग्रहणम् । समाहारे तूत्तरेणैव सिद्धम् । वाक् च मनश्च वाङमनसे, अहश्च रात्रिश्च अहोरात्रः, पुण्याविमावहोरात्रौ रात्रिश्च दिवा च रात्रिदिवम्, रात्रिदिवानि पश्यति । निपातनापूर्वपदस्य मोऽन्तः, नक्त च दिवा च नक्तं दिवम्, अत्रापि, मोऽन्तः । अहश्व दिवा च अहर्दिवम् । पर्याययोरपि वीप्सायां द्वन्द्वो निपातनात् । अहरहरित्यर्थः । रात्रिपर्यायोऽत्रान्यतर इत्येके । अहर्निशमित्यर्थः, ऊरू च अष्ठीवन्तौ च ऊर्वष्ठीवम् । निपातनादन्त्यस्वरादिलोपः पादौ चाष्ठोवन्तौ च पदष्ठीवम् । अत्र पद्भावश्च । अक्षिणी च भ्रुवौ च अक्षिभ्रुवम् । दाराश्च गावश्च दारगवम्, अत्र भ्रूशब्दस्य निपातनादुवादेशोऽक्षिदारशब्दयोश्च पूर्वनिपातः । द्वन्द्वादित्येव ? ऋक्साम यस्य ऋक्सामा मुग्धः । ऋग्यजुर्यस्य स ऋग्यजुः, धेनोरनड्वान् धेन्वनऽवान् । ६७ ।
न्या० स० ऋक्साम० - ननु चाहर्दिवशब्दौ तुल्यार्थी तयोश्चोक्तार्थानामप्रयोग इति वा समानाम् ' ३-१-११८ इत्येकशेषारम्भाद् वा द्वंद्वो नोपपद्यत इत्याह – पर्याययोरपीत्यादि । पूर्वनिपात इति 'लघ्वक्षर' ३-१-१६० इत्यादिना अल्पस्वरत्वेन भ्रू - गोशब्दयोः पूर्वनिपाते प्राप्ते
चवर्गदहः समाहारे । ७. ३. ९८ ॥
6
1
चवर्गदकारषकारहकारान्ताद्द्द्वन्द्वात्समाहारेर्थे
वर्तमानादत्समासान्तो
भवति । वाक् च त्वक् च वाक्त्वचम्, वाक् च समुच्च वाक्समुच्छम्, श्रीस्रजम् ।द्, समिपदम्, संपद्विपदम् ष, वाक्त्वषम् । बाग्विप्रुषम् ह, छत्रोपानहम्, गोगोदुहम् । समासान्तत्वेन प्रत्ययस्य द्वन्द्वावयवत्वात् छत्रोपानहिनीति द्वन्द्वलक्षणो मत्वर्थीय इन् भवति । चवर्गदषह इति किम् दृषत्समित् । यकृन्मेदः । समाहारे इति किम् ? प्रावृट्शरद्भ्याम्, अश्वानडुद्भ्याम् द्वन्द्वादित्येव ? पञ्च वाचः समाहृताः पञ्चवाक् ॥९८|
न्या स० चवर्ग० – वाकूसमुच्छमिति उच्छेत् विवास इत्यस्य क्विप् ' अनुनासिके च ४-१-१०८ इति शत्वस्यानित्यत्वात् समुच्छेर्विचि वा । गोगोदुहमिति अत्र गोशब्दः किरणादिपर्यायस्ततः समाहारो भवति, अन्यथा तु गवि वर्त्तमानस्य स्वैरिति व्यावृत्तिविषयत्वान्न स्यात् समाहारः, एवं दारगवमित्यत्रापि, यदूवा गोधुक् वत्सा गां दोग्धीति व्युत्पत्त्या ।
द्विगोरनोऽद् ॥ ७. ३.९९ ।।
अन्नन्तादहन्शब्दान्ताच्च द्विगोः समाहारे वर्तमानादट् समासान्तो भवति ।