________________
[ पाद. १. सू. ३२ ॥
श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः
[ १५
एयणादयोऽपि व्याख्याताः । कथं तर्हि क्रौञ्चः कोकिलः, गौधेरः, चाटकैर इति । जातिशब्दा एवेते यथाकथंचिद्व्युत्पाद्यन्ते । यथा क्षत्रं क्षत्रियः, राजा राजन्यः, मनुः मनुष्यो, मानुष इति । अनभिधानाच्च शतसर्ववृद्धकारकराजपुरुषमाथुरकुरकुररादिभ्यो न भवति । ञकारो ञित्कार्यार्थः ।। ३१ ।।
न्या० स० अत इन्–इरिति नन्वग वृष्णित्वादण् प्राप्नोति ? न, तत्र प्रसिद्धा वंश्याख्या क्षत्रिया गृह्यन्ते, अयं तु न तथाविधः । शौभंय इति शुभं याति । यातीति विच्, शुभंयोऽपत्यं एवं कैलालपः। मैथिलीति मिथिलाया अयं स्वामी ' तस्येदम् ' ६-३ - १६० अणि मैथिलस्यापत्यं ऋष्यणि ङोः । मैथिलस्य राज्ञोऽपत्यं वा 'राष्ट्र क्षत्रियाद् ' ६-१-११४ इत्यञ् ।
जात्यैवेति यतः सर्वोऽपि लोकः काकं दृष्ट्वा काकोऽसावित्येव व्यवहरति न काकापत्यमिति । एतेनेति पूर्वोक्तप्रकारेणेत्यर्थः ।
एयणादयोऽपीति विशेषप्रतीतौ भवन्ति, अन्यत्र जात्याभिहितत्वान्न भवन्तीत्यर्थः । sa इति एषु त्रिषु गोधावर्जमजादित्वादाप् तत्र द्वयोः शिवादित्वादण् ।
यथाकथमिति न किमप्यपत्यविवक्षाफलं तादृशमस्तीति भावः । क्षत्रमिति क्षणनं क्षत्, क्विप् 'गमां क्वौ ' ४-२-५८ इति नलोपे तागमे क्षतस्त्रायते, क्षणनं क्लीबे क्तः 6 यमिरमिनमि ४ - २-५० इत्यन्तलोपः । क्षतांत जायते ' स्थापा' ५-१-१४२ इति के पृषोदरादित्वादऽस्य लोपः । क्षदि हिंसार्थः सौत्रो वा 'हुयामा ४९१ ( उणादि) इति त्रः ।
,
बाहादिभ्यो गोत्रे ॥ ६. १. ३२ ॥
स्वापत्यसंतानस्य स्वव्यपदेशकारणमृषिरनृषिर्वा यः प्रथमः पुरुषस्तदपत्यं गोत्रम् । बाह्वादिभ्यो ङसन्तेभ्यो गोत्रेऽपत्येर्थे इञ् प्रत्ययो भवति, अनकारान्तार्थो बाधकबाधनार्थश्वारम्भः । बाहोरपत्यं बाहविः, औपवाकविः, नैवाकविः,
'
दचिः इहोदाविति पैलादिषु चोदञ्चीति सनकारस्य पाठादनर्चायामपि नलोपाभावः । गोत्र इति किम् ? योऽद्यत्वे बाहुर्नाम तस्यापत्यं बाहवः । संभवापेक्षं च गोत्रग्रहणम्, तेन पञ्चानामपत्यं पाचिः, साप्तिः, आष्टिः इत्यादि सिद्धम् । बाहु, उपवाकु, निवाकु, वटाकु, चटाकु, उपबिन्दु, चाटाकु, वृकला, कृकला, चूडा, बलाका, जङ्घा, छगला, भगला, लगहा, ध्रुवका, धुवका, मूषिका, सुमित्रा, दुर्मित्रा । वृकलादिभ्यो यथासंभवमेयणो मानुषीनामलक्षणस्य चाणोऽपवादो - sयमिञ् । युधिष्ठिर, अर्जुन, राम, संकर्षण, कृष्ण, गद, प्रद्युम्न, शाम्ब, सत्यक, शूर, असुर, अजीगर्त, मध्यंदिन, एषु ऋष्यादिलक्षणस्याणोऽपवादः । सुधावन् स्वधावत्, पुष्करसद्, अनुरहत्, अनडुड्, पञ्चन् सप्तन्, अष्टन्, क्षेमधन्विन्, माषाशिरोविन्, शृङ्खलतोदिन्, खरनादिन् प्राकारमर्दिन्, नगरमदिन्, इन्द्रशर्मन्, मद्रशर्मन्, अग्निशर्मन्, देवशर्मन्, उपदञ्च, उदञ्च, कुनामन् सुनामन् सुदामन्, शिरस् लोमन् एतौ तदन्तौ । हस्तिशिरसोऽपत्यं हास्तिशिषिः, ओडुलोमि:, शारलोमिः,