________________
१० ]
बृहद्वृत्ति- लघुन्याससंवलिते
[ पा० १ सू० २०-२२
तु नागममिच्छन्ति, सात्वन्तः, कुरु पञ्चाल इन्द्रावसान उष्णिह् ककुभ् अकारान्तावेतावित्यन्ये । सुवर्ण, हंसपथ, वर्धमान इति उत्सादि ॥ १९॥
न्या० स० उत्सा० - भौत्स इति - ' अत इन ' ६ - १ - ३१ प्राप्नोति । तारुण इति 'ङसोऽपत्ये ६-१-२८ इत्येतस्य बाधको 'याप्त्यूङ : ६-१-७० इत्यनेनैयण् स्यात् ।
पाचाल इति - ' ईतोऽकन ६-३-४१ इत्यधिकारे भवार्थे 'बहुविषयेभ्यः ' ६-३-४५ इत्यकञ् प्राप्नोति । कुरोरपत्यमिति - ननु यद्यणपवादेऽप्यन भवति कथं कौरव्य इति ? इत्याहकुरोरपत्यमिति-श्यविधाविति - राष्ट्र क्षत्रियवाचकस्य 'दुनादि ६-१-११८ इत्यादिना बाह्मणवाचकस्य तु 'कुर्त्रादेः ' ६-१-१०० ।
,
विवक्षायां भविष्यतीति - अनेनैत्राञ् प्रत्यय इति, अन्यथा किं तत्र समासप्रतिषेधेन ग्रहणवता नाम्ना इत्यनेनैव न्यायेन केवलस्य लब्धत्वात् ।
गौ धेनवमिति - 'जङ्गलधेनु ' ७-४-२४ इति वोत्तरपद वृद्धिः ।
अच्छन्दसीति – अच्छन्दसीत्यादयो ग्रीष्मादोनामर्थनिर्देशार्थाः सप्तम्यन्ताः ।
C
पञ्चाल इति - ' अमद्रस्य दिशः ७-४-१६ मद्रादञ् ' ६-३-२४ इत्येतयोः सूत्रयोर्यानि सुपांचालकादीनि दर्शितानि तानि मतान्तरेण, ते हि उत्सादौ ब्राह्मणवाचिनं पचाल शब्दं पठन्ति । राष्ट्रवचनात्त्वकमेव, स्वमते त्वकञ् च प्राप्नुवन्तीति भणनाद् राष्ट्राकञ प्राप्तौ उत्सादिपाठ इति अकञ् न स्यादेव ।
assयादसमासे ॥ ६.१.२० ॥
बष्कयशब्दादसमासे वर्तमानात् प्राग्जितीऽर्थेऽनिदम्यणपवादे चान् प्रत्ययो भवति । बष्कयस्यापत्यं बाष्कयः । असमास इति किम् ? सुबष्कयस्यापत्यं सौeosयिः । इव ॥ २० ॥
न्या० स० – बध्क० – बाष्कय इति - वस्कते गोर्दूरं 'गयहृदयादयः :
"
३७० (उणादि) । बरकतेऽल्पक्षीरतां काऽच् पृषोदरादित्वात् षत्वं बष्कां याति 'आतो ड '५-१-७६ इति डः 'यापो बहुलं नाम्नि २-४-९९ इति ह्रस्वः ।
देवाद्यञ् च ॥ ६. १. २१ ॥
प्रत्ययो
देवशब्दात्प्राग्जितीयेऽर्थेऽनिदम्यणपवादे च यन् चकारादन् भवति । देवस्येदं देवादागतं वा देव्यम् दैव्वम्, यञन्तादनन्ताच्च ङयां देवी वाक् । केचित्तु व्यप्रत्ययमपीच्छन्ति, तन्मते देव्या ||२१||
न्या० स०- देवाद्यच्च – दैवी वागिति 'यमो डायन् च वा २-४-६७ इति वा डायनि दैव्यायनीत्यपि ।
अः स्थाम्नः ॥ ६. १. २२ ॥