________________
[९
[पाद. १. सू, १८-१९ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः
कलिना दृष्टं साम कालेयम, आग्नेयम्, कलेरिदम् काळेयम् आग्नेयम् । अणपवादे च, कलेरागतं कालेयम्, माग्नेयम् । अत्र नहेतुभ्यः '-( ६-३१५५) इत्यादिना रूप्यमयटौ स्याताम्, अन्ये तु जितात्परेष्वपि प्राग्वतीयेष्व र्थेष्वेयणमिच्छन्ति । कलये हितं कालेयम् आग्नेयम् । कलेनिमित्तं उत्पातः संयोगो वा कालेयः, आग्नेयः ।।१७।। ___कल्यग्नेरेयण-आग्नेयमिति-गौणमुख्ययोरिति अग्निरिवाग्निर्यदा तदा न भवतीति भोजपरिभाषावृत्तिः, एतच्च भाष्यानुयायि, एवं 'वासुदेवार्जुनादकः' ६-३-२०७ इत्यादावपि । पृथिव्या अञ् ॥ ६. १. १८॥
पृथिवीशब्दात्प्राजितीयेऽर्थेऽनिदम्यणपवादे च जाञ् इत्येतो प्रत्ययो भवतः। पृथिव्यां भवः पार्थिवः, जाओ स्त्रियां विशेषः । पार्थिवा, पार्थिवी । अणपवादे च पृथिव्या अपत्यं पार्थिवः, पार्थिवा, पार्थिवी। अत्र एयण् स्यात्, ङी "बहुषु लुप्" संघादिष्वणिति प्रयोजनमज्विधानस्य ॥१८॥
न्या. स. पृथिव्या-पार्थिवेति-जातित्वेऽप्यजादित्वादाप् यद्वा प्रत्ययद्वय-विधानस्य व्याप्तिपुरःसरत्वेन व्याख्यानादाबित्यनेनैवाप् न तु जातिद्वारा डोः। ____ बहुषु लुबिति-पृथिव्या अपत्यानि, अनेनाञ्, 'यवनः' ६-१-१२६ इति लुप् 'यादेः' २-४-९५ इति डीनिवृत्तिन गौरादौ पृथिवीति पाठात् , 'गोश्चान्त' २-४-९६ इति हस्वत्वे जसि पृथिवयः। संघादिग्विति -पृथिव्या अपत्यानि अबो लुपि संघादीति विवक्षायां 'गोत्राददण्ड' ६-३-१६९ इत्यकविषये 'न प्रागजितीये ६-१-१३५ इति अनो लुबभावे अकञ्बाधके 'संघघोषाङ्क ६-३-१७२ इत्यणि पार्थिवः ।। उत्सादे ॥ ६. १. १९ ॥
उत्स इत्येवमादिभ्यः शब्देभ्यः प्राग्जितीयेऽर्थेऽनिदम्यणपवादे चाम् प्रत्ययो भवति । उत्सस्येदमौत्सम् , औदपानम्, अणपवादे च,-उत्सस्यापत्यम् औत्सः, औदपानः, तरुण्या अपत्यं तारुणः, तालुनः, पञ्चालेषु भवः पाञ्चालः । अत्र इञ् एयण् अकञ् च प्राप्नुवन्ति । कुरोरपत्यं कौरव्य इति ब्यविधी कुरुशम्दोपादानस्यानवकाशत्वात् भवति । कौरव इति त्वपत्यस्यापोदमर्थ विवक्षायां भविष्यति । उत्तरत्र वष्कयशब्दस्य समासे प्रतिषेधादुत्साद्यन्तस्यापोह प्रत्यया, तेन गोधेनुभ्य बागतं गौधेनवमिति सिद्धम् । अन्यथा रूप्यमयटौ स्याताम् । उत्स, उदपान, विकर, विनव, महानद, महानस, महाप्राण, महाप्रयाण, तरुण, तलुन, धेन, पङ्क्ति, जगती, बृहती, त्रिष्टुभ, मिहदित्यपि केचित् । सत्वत् सच्छब्दो मत्वन्तः । सत्वतोऽपत्यं तत्र भवो वा सात्वतः, अन्ये