________________
बृहद्वृत्ति - लघुन्याससंवलिते
[ पा० १ सू० १६-१७ ]
6
न्या० स० अनिद० आदिल्यमिति - अदितेरपत्यं ञ्यः, आदित्यो देवतास्येति ञ्यः, 'अवर्णेवर्ण' ७-४-६८ ' तद्धितयस्वर २-४-९२ इति यलोपः, 'ततोऽस्याः ' १-३-३४ द्वित्वं अथवा अदितिर्देवताऽस्य व्यः, आदित्यो देवताऽस्येति ञ्या, 'अवर्णवर्णस्य' ७-४-६८ इत्यकारलोपः तदा यस्य लुप् न भवत्यनपत्यत्वात् । आदित्यस्यापत्यमिति - अदितिर्देवता अस्याऽपत्ये तु वाच्ये आपत्यस्य यस्य लोपः स्यात्, अत्र 'अवृद्धाद्बोर्नवा ६-१-११० इत्यायनः पक्षे इञ् प्राप्नोति, स बाध्यते ।
<]
ज्यो हीति-ननु च ञ्योऽप्यणपत्राद इन्यादयोऽपि तत्र यदीनादयो त्र्यं बाधित्वापि स्युः, तदा यस्य कोऽवकाश इत्यनवकाशत्वात् परानपीव्यादीनसौ बाघेत किमणपवादग्रहणेन ? इत्याह-ज्यो हीत्यादि अयमर्थः ' प्राजितात् ' ६-१-१३ इत्यनेन यो विहितोऽण् तस्यान्योऽपवादो नास्ति, तत्रैतत्सूत्रं सावकाशं ततश्चेह आदित्यस्यापत्यं वनस्पतीनां समूह इत्यादावुभयप्राप्तौ असत्यणपवादग्रहणे इन्नादिंरेव स्यात् न ञ्यः ।
अणपवादग्रहणमिति - अणोऽपवादविषये ज्यो न स्यात्, तत्राणपवाद एव स्यादित्यर्थः । स्यापवादविषयेपीति-स्त्रस्यापवादः स्वापवादः तस्य तथाहि वास्तोष्पत्य भार्य इत्यत्र वास्तोष्पतिर्देतास्या इति वाक्ये 'देवता' ६-२-१०१ इत्यगपवादोऽनेन ञ्यः प्राप्तस्तदपवादो 'यावापृथिवो' ६-२-१०८ इति य इति तस्यापवादोऽयं स्यादित्यर्थः ।
ननु यस्य द्यावापृथिवी
•
६-२-१०८ इति यस्य वा को विशेष इत्याह- तद्धितः स्व वृद्धिरिति - आदित्यस्येरमिति - अदितेरपत्यमिति कर्त्तव्यं, अन्यथेये आपत्याभावात् " तद्धितय म्वर २-४-९२ इति लुप् न स्यात् । न वाच्यं 'गोत्राददण्ड ' ६-३ - १६९ इतीयबाधकोऽकञ् स्यात्, यतस्तत्र स्वापत्यसंतानस्येति विशिष्टं गात्रं लातं, एतच्च पुनर्भूपुत्र' ६-१-३९ इति सूत्रे पूर्थ्याद्यपत्यस्याऽगोत्रत्वात् गोत्राधिकार विहिता लुप् संघाद्यऽणू च न भविष्यतीत भणनात् ज्ञायते ।
निदार्षादणिरिति चेति-यमस्यापत्यं वृद्धं याम्य, याम्यस्यापत्यं युवा ६ - १ - ३१, दार्षाणिनाः ६-१-१४० इति लोपे याम्यः पिता पुत्रश्च ।
C
बहिषष्टीक च ॥ ६. १. १६ ॥
अत इञ
,
"
"
बहिस् इत्येतस्मात् प्राग्जितीयेऽर्थे टीकण् प्रत्ययो भवति चकाराद् ञ्यश्च ॥ बहिर्जातो बाहीकः, बाह्यः, बाह्या । प्रायोव्ययस्य ( ७-४-६५ ) इति अन्त्यस्वरादिलोप:, टकारो ङयर्थः । बाहीकी । णकारो णित्कार्यार्थः ॥ १६ ॥ न्या० स०-बहिषष्टीकण् च - बाहीक इति - ' जातेऽर्थे ' ६-३-९८ भवेतु 'यज्ञे ञ्य ' ६- ३ - १३४ इत्यधिकारे 'गम्भीरपञ्चञ्जन ' ६-३-१३५ इति ञ्य एव स्यात् न टीकण् योऽप्यत्र जात एव भवेतु सिद्धत्वात् ।
कल्यग्नेरेयण ॥ ६. १. १७ ॥
कलि अग्नि इत्येताभ्यां प्राग्जितीयेऽर्थेऽनिदम्यणपवादे च एयण् प्रत्ययो भवति । कलिर्देवतास्य कालेयम्, आग्नेयम्, कलौ भवं कालेयम्, आग्नेयम्,