________________
[पाद. ३ सू. २१९ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [१५७ हृदोलीयः, एवं भोजकटीयः, रोहितगिरीयः, अन्धश्मीयः । गिरोरिति किम् ? सांकाश्यकोऽस्त्राजीवः । 'प्रस्थपुर'-(६-३-४२) इत्यादिनाकञ् । अस्त्राजीव इति किम् ? ऋक्षोदः पर्वत आभिजनो निवासोऽस्य आर्योदो ब्राह्मणः । पृथः पर्वत आभिजनो निवासोऽस्य पार्थवः ।२१९।
न्या० स० गिरे०–अन्धश्मीय इति अन्धा अश्मानो यत्र पर्वते सोऽधश्मा, पृषोदरादित्वात अलोपः, अन्धश्मा आभिजनो निवासोऽस्य ।
इत्याचार्यः षष्ठस्याध्यायस्य तृतीयः पादः।
इत्याचार्यश्रीहेमचन्द्रविरचितायो सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनबृहद्वृत्तौ षष्ठस्याध्यायस्य तृतीयः पादः ॥ ६. ३. ।।
जयस्तम्भान् सोमन्यनुजलधिवेलं निहितवान् वितानब्रह्माण्डं शुचिगुणगरिष्ठः पिहितवान् ॥ यशस्तेजोरूपैरलिपत जगन्त्यर्धघुसृणः कृतौ यात्रानन्दो विरमति न कि सिद्धनपतिः ॥१॥॥