________________
पाद-४, सूत्र-७७-८१ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः।
[६९
अक्षौ इत्येतस्मात्कर्तरि विहिते शिति श्नुः प्रत्ययो भवति वा । अक्ष्णोति, अक्षति ॥७६ ।।
ततः स्वार्थे वा ॥ ३. ४. ७७॥
स्वार्थस्तनकरणं तस्मिन्वर्तमानात्तक्षौ इत्येतस्मात् कर्तरि विहिते शिति श्नुः प्रत्ययो वा भवति । तक्ष्णोति तक्षति काष्ठम् , शाने तक्ष्णुवानः, तक्षमाणः । स्वार्थे इति किम् ? संतक्षति वाग्भिः शिष्यं निर्भत्सयतीत्यर्थः ।।७७॥
स्तम्भू-स्तम्भू-स्कम्भू-स्कुम्भूस्कोः श्ना च ॥ ३. ४. ७८ ॥
स्तम्भ्वादिभ्यः सौत्रेभ्यो धातुभ्यः स्कुगश्च कर्तरि विहिते शिति श्नाः श्नुश्च प्रत्ययो भवति, शकार: शित्कार्यार्थः । स्तम्नाति, स्तभ्नोति, .स्तम्नानः, स्तभ्नुवानः, स्तुभ्नाति, स्तुभ्नोति, स्कन्नाति, स्कभ्नोति, स्कुभ्नाति, स्कुभ्नोति, स्कुनाति, स्कुनीते, स्कुनोति, स्कुनुते । स्तम्भवादीनामूदित्करणं क्त्वाक्तयोरिड्विकल्पनित्यप्रतिषेधौ यथा स्याताम्,-स्तब्ध्वा, स्तम्भित्वा, स्तब्धः, स्तब्धवान् ॥७॥
न्या० स०-स्तम्भू०-स्तुभ्नान इति-अनिर्दिष्टानुबन्धानां सौत्राणां धातूनां परस्मैपदित्वात् अत्र 'वयः शक्तिशील.' ५-२-२४ इति शानः । स्तम्भित्वेति-'क्त्वा' ४-३-२९ इति किद्वद्भावः ।
क्रयादेः ॥ ३. ४.७१ ॥ क्रयादेर्गणात्कर्तरि विहिते शिति श्नाः प्रत्ययो भवति । क्रोणाति, प्रीणाति ।
डुकींग्श् , पिंगश , प्रींग्श् , श्रींगश् , मोंगर , युग्श् , स्कनुग्श् , क्नग्श् , दुग्श् , ग्रहीश् , पूग्श् , धूग्श् , लूग श् , स्तृगश् , कृग्श् , वृग्श् . ज्यांश् , रीश् , लींश् , क्लींश् , ब्लीश , कृमृशृश , पृश् , वृश् , भृश् , दृश् , जृश् , नृश् , गृश् , ऋश् , ज्ञांश् , क्षिष्श् , वीश् , भ्रींश् , हेठश, मृडश्, श्रन्थश् , मन्थश् , ग्रन्थश् , कुथश् , मृदश् , गुधश् , क्षुभश् , णभतुभश् , खवश , क्लिशोश् , अशश , इषश् , विषश्, पृष्, प्लुषश् , मुषश् , पुषश् , कुषश , ध्रसूश , वृश , इति शितः कयादयः ।।७६॥
व्यञ्जनाच्छनाहेरानः॥ ३. ४.८०॥
व्यञ्जनान्ताद्धातोः परस्य इनायुक्तस्य हेः स्थाने पान आदेशो भवति । पुषाण, मुषाण, उत्तभान, विष्कभांण । व्यञ्जनादिति किम् ? लुनीहि । श्नाहेरिति किम् ? प्रश्नाति, उत्तभ्नुहि, विस्कम्नुहि ॥५०॥
तुदादेः शः ।। ३. ४.८१॥ तुदादेर्गणात्कर्तरि विहिते शिति शः प्रत्ययो भवति, शकारः शित्कार्यार्थः । तुदति,