________________
७० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-८२-८४
तुदते, तुदन् , तुदमानः । तुदीत भ्रस्र्जीव, क्षिपीत , दिशीत, कृषीत , 'मुच्लती, षिचीत , विद्लती, लुप्लुतो, लिपीत , कृतैत् , खिदंत , पिशत्' । रिपित् , धित् , क्षित , षत् , मृद , कृत, गृत् , लिखत् , जर्चझर्चत् , त्वचत्, ऋचत् , ओवश्वौत् , ऋच्छत् , विच्छत , उच्छत् , मिच्छत् , उच्छत् , प्रच्छंद , उब्जत् , सृजत् , रुजोत् , भुजोंत् , टुमस्जोंत् , जर्जझर्झत् उज्झत् जुडत् पृडमृडत् कडत् पृणत् तृणत् मृणत् द्रुणत् , पुणत् , मुणत् , कुणत् घुणघूर्णत् , तत् , णुदत् , षद्लुत्, विधत् , जुनशुनत् , छुपंत , रिफत् , तृफतृम्फत् , ऋफऋम्फत् , दृफहम्फत् , गुफगुम्फत् , उभउम्भत्, शुभशुम्भत् , दृभैत् , लुभत् , कुरत् , क्षुरत् , खुरत् , घुरत् , पुरत् , मुरत् , सुरत्, स्फरस्फलत् , किलत् , इलत् , हिलत् , शिलसिलत् , तिलत् , चलत् , चिलत् , विलत्, णिलत् , मिलत् , स्पृशंत्, रुशंरिशंत् , विशंत् , मृशंत् , लिशं, कृषैत् , इषत् , मिषत् , वृहौत् , तृहौ, तृन्हौ, स्तृहौ, स्तन्हौत् , कुटत् , गुत् , धुत् , णूत , धूत , कुचत् , व्यचत् , गुञ्जत् , घुटत, चुट, छुट, त्रुटत् , तुटत् , मुटत् , स्फुटत् , पुटलुठत् , कृडत् , कुडत् , गुडत् , जुडत् , तुडत् , लुडथुडस्थुडत् , बडत ,ब्रड, भ्र डत् , द्रुडहुडत्रुडत् , वुरणत्, डिपत्, छुरत् , स्फुरत् , स्फुलत् , कुङ्, कत , गुरति, पृङ्त् , त् , धृङ्त् , ओविजैति, ओलजैङ, ओलस्जैति, ध्वजित् , जुङ्गति ; इति तितस्तुदादयः ।।८१॥
रुघां स्वराच्श्नो नलुक च ।। ३. ४. ८२ ॥
रुधादेर्गणस्य स्वरात्परः कर्तरि विहिते शिति श्नः प्रत्ययो भवति तत्संनियोगे च प्रकृतिनकारस्य लुगन्वाचीयते, प्रत्ययनकारस्य तु विधानसामर्थ्यान्न भवति । शकारः 'श्नास्त्योलक (४-२-६०) इत्यत्र विशेषणार्थः । रुणद्धि, रुन्धे भिनत्ति, भिन्ते, भनक्ति, हिनस्ति, हिंसन् , रुधृपी, रिचपी, विचपी, युजपो, भिदृपी, छिदृपो, क्षुदृपी, ऊछदपी, ऊतृद पी, पृचैप्, वृचैप , तञ्च , तञ्जूप, भञ्जोंप , भुजंप , अञ्जोप , प्रोविजेप् , कृतप् , उन्दैप, शिष्लूप् , पिष्टुप् , हिसुतृहप् , खिदिप विदिप , जि इन्धैपि इति पितो रुधादयः ।२।
कृगतनादेरुः ॥ ३. ४.८३॥
कृगस्तनादेश्च गणात्कर्तरि विहिते शिति उः प्रत्ययो भवति । करोति, कुरुते, कूर्वन , कुर्वाणः, तनोति, तनुते, तन्वन् , तन्वानः । तनूयी, षणयी, क्षणगक्षिणयो, ऋणयो तृणूयो घृणूयो, वनयि, मनूयि, इति यितस्तनादयः ।।८३॥
न्या० स०-कृगतनादे-तनादावऽपठित्वा भ्वादिपाठोऽस्य करतीत्यत्र शवर्थः, येषां मते तनादौ पाठस्तन्मते 'तन्भ्यो वा तथासि' ४-३-६८ इति रूपद्वयं प्राप्येत शव च न सिध्येत् । स्वमते तु अकृत, अकृथा इति नित्यमेव 'धुट् ह्रस्वात्' ४-३-७० इति लुक् । अन्यैः कृग्तनादौ पठितस्तत्साहचर्यात् कृग् गृह्यते न तु कृग्ट् ।
सृजः श्राद्धे जिक्यात्मने तथा ॥ ३. ४.८४ ॥
सजो धातोः श्रद्धावति कर्तरि जिक्यात्मनेपदानि भवन्ति तथा यथा विहितानि । प्रजि मालां धार्मिकः, सृज्यते मालां धार्मिकः, स्रक्ष्यते मालां धार्मिकः । श्राद्ध इति किम् ?