________________
सूत्र- ४२५-४२९ ]
स्वोपज्ञोणादिगणसूत्र विवरणम्
[ ४०३
मकुङ मण्डने, इत्यस्मादुरः प्रत्ययो भवति, नकारस्य लुक् अकारस्य चोकारो वा भवति । मुकुरः- आदर्श:, मुकुलं च, मुकुरः- आदर्शः, कल्कः, बालपुष्पं च ।। ४२४ ।। विधेः कित् ॥ ४२५ ।।
विधत् विधाने, इत्यस्मात् किद् उरः प्रत्ययो भवति । विधूरं - वैशसम् ।। ४२५ ।। श्वशुर-कुकुन्दुर-दुर-निचुर प्रचुर - चिकुर कुकुर - कुक्कुर -- कुकुर - शकुर-नूपुरनिष्ठुर - विथुर-मद्गुर - वागुरादयः ॥ ४२६ ॥
एते कि उरप्रत्ययान्ता निपात्यन्ते । आशुपूर्वात् पूर्वाद्वा अश्नोतेरश्नातेर्वा आकारलोपश्च । श्वशुरः- जम्पत्योः पिता । कुपूर्वात् स्कुदुङ आप्रवणे, इत्यस्मात् सलुक् च, कुकुन्दुरी - नितम्बकूपौ । दृणातेर्दोऽन्तश्च, दर्दुर:- मण्डूकः, मेघश्च । निपूर्वात् प्रपूर्वात् चिनोतेः चरतेर्वा डिच्च, निचुरः- तरुविशेषः । लत्वे निचुलः, प्रचुरं प्रायः । चकेरिच्चास्य चिकुरं युवतीनामषन्निमिलितमक्षि, चिकुरा:- केशाः । कुकेः कोन्तो वा कुकुरः- यादवः, कुक्कुरः श्वा, किरः कुर् कोऽन्तश्च कुर्कुरः- शृश् हिंसायाम् गुणः कोऽन्तश्च शर्क रस्तरुणः । त् स्तवने, पोऽन्तश्च । नूपुर :- तुलाकोटिः । निपूर्वात् तिष्ठतेः निष्ठुर:- कर्कशः, निष्ठुरं काहलम् । व्यथेविथ् च, व्यथन्तेऽस्माज्जनाः इत्यापादानेऽपि विधुर : - राक्षसः । मदिवात्योर्गोऽन्तश्च मद्गुरः- मत्स्यविशेषः, वागुरा - मृगानायः । आदिग्रहणान्मन्यतेर्धश्च, मधुर:रसविशेष इत्यादि ॥ ४२६ ।।
,
मी सि-शि-खट-खडि खर्जि - कर्जि- सर्जि - कृपि-बल्लि - मणिडभ्य ऊरः ॥४२७॥
एम्य ऊरः प्रत्ययो भवति । मींङ च हिंसायाम्, मयूर :- शिखी । मह्यां रौति मयूर इति पृषोदरादिषु संज्ञाशब्दानामनेकधा व्युत्पत्ति लक्षयति । मसैच् परिमाणे, मसूर :- अवरघान्यजातिः, चर्मासनं च । पशिः सौत्रः पश्यते गम्यते इति पशूरः - ग्रामः । खट काङक्षे, खटूर:- मणिविशेषः । खडण् भेदे, खडूर:- खुरलीस्थानम् । खर्ज मार्जने च खर्जूरः- वृक्षविशेषः । कर्ज व्यथने, कजूं रः- स एव, मलिनश्च । सर्ज अर्जने, सज़ूर :- अहः । कृपीड सामर्थ्ये, कर्पूर:- गन्धद्रव्यम् । वल्लि संवरणे, वल्लूरः - शुष्कमांसम् । मडु भूषायाम्, मण्डूरः धातुविशेषः ।। ४२७ ।।
महि कणि चण्यणि-पल्य लि-तलि-मलि-शलिभ्यो णित् ॥ ४२८ ॥
एभ्यो णि ऊरः प्रत्ययो भवति । मह पूजायाम्, माहूरः शैलः । कण गती कापूर:- नागः । चण हिंसादानयोश्च चाणूर - मल्लो विष्णुहतः । अण शब्दे, आशूरःग्रामः । पल गतौ, पालूरं नाम नगरमान्ध्रराज्ये । अली भूषणादौ, आलूर:- विटः । तलण् प्रतिष्ठायाम्, तालूर:- जलावर्तः । मलि धारणे, मालूर:- दानवः बिल्वश्च शल गतौ, शालूर : - दुदु रः ।। ४२८ ।।
स्था-विडे: कित् ।। ४२६ ॥
आभ्यां किद् ऊरः प्रत्ययो भवति । ष्ठां गतिनिवृत्तौ । स्थूर:- बठरः, उच्चश्च, स्थूरा - जङ्घाप्रदेश: विंड आक्रोशे, विडूरः- बालवाये ग्रामः ।। ४२६ ।।