________________
सूत्र-४१३-४१८ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[४०१
शव-शशेरिच्चातः॥४१३ ॥
आभ्याम् इरः प्रत्ययो भवत्यकारस्य चेकारो भवति । शव गतौ तालव्यादिः, शिबिरम्-सैन्यसंनिवेशः । शश प्लुतिगतौ, शिशिरं-शोतलम् , ऋतुश्च ।। ४१३ ।।
श्रन्थेः शिथ् च ॥ ४१४ ॥
श्रथुङ, शैथिल्ये, इत्यस्माद् इरः प्रत्ययो भवत्यस्य च शिथ् इत्यादेशो भवति । शिथिरं-श्लथम् । लत्वे-शिथिलम् ।। ४१४ ॥
अशेर्णित् ॥ ४१५॥
अश्नातेरश्नोतेर्वा णिद् इरः प्रत्ययो भवति । आशिर: विष्णुः, आदित्यश्च । प्राशिरः बह्वाशी ।। ४१५ ॥ शुषीषि--बन्धि-रुधि-रुचि-मुचि-मुहि-मिहि-तिमि--मुदि-खिदि-च्छिदि-भिदि
स्थाभ्यः कित् ॥ ४१६ ॥ एभ्यः किदिरः प्रत्ययो भवति । शुषंच् शोषणे, शुषिरं-छिद्रम् । इषत् इच्छायाम् , इषिरं-तृणम् , इषिर:-अग्निः, आहारः क्षिप्रः, सेव्यश्च । बन्धंश् बन्धने, बधिरः- श्रुतिविकलः । रुधुपी-आवरणे, रुधिरं-द्वितीयो धातुः । रुचि अभिप्रीत्यां च, रुचिरं-दयितं, दीप्तिमच्च । मुच्लु ती मोक्षणे, मुचिरः-धर्मः, सूर्यः, मेघश्च । मुहौच वैचित्ये, मुहिरः कन्दर्पः, सूर्यश्च, मुहिर-तमः । मिहं सेचने, मिहिर:-मेघः सूर्यश्च, मिहिरं-तोयम् । तिमच आर्द्रभावे, तिमिरं-तमः, तोयं, रोगश्च कश्चित् । मुदि हर्षे, मुदिर:-मेघः, सूर्यश्च । खिदंतु परिघाते, खिदिर:-त्रासः तस्करश्च । छिपी द्वधीकरणे, छिदिर: उन्दुरः, अग्निश्च, छिदिरं-शस्त्रम् । भिदृपी विदारणे, भिदिरः-अशनिः, भेदश्च । ष्ठां गतिनिवृत्तौ, स्थिरःअचलः ।। ४१६ ॥
स्थविर-पिठिर-स्फिराजिरादयः॥ ४१७ ॥ ..
एते किदिर प्रत्ययान्ता निपात्यन्ते, तिष्ठतेोऽन्तो ह्रस्वश्च । स्थविरः-वृद्धः । पचतेरत इत्वं ठश्च पिठिरं-साधनभाण्डम् , पठेर्वा रूपम् । स्फायतेडिच्च, स्फिरः-स्फारो वृद्धिश्च । अजेर्वीभावाभावश्च, अजिरम्-अङ्गणम् , नगरं, देववेश्म च आदिग्रहणादन्येऽपि ॥४१७॥
कृ-श-प पूग-मञ्जि-कुटि-कटि-पटि-कण्डि-शौण्डि-हिंसिभ्यः ईरः ॥ ४१८ ॥
एभ्य ईरः प्रत्ययो भवति । कृत् विक्षेपे, करीर:-वनस्पतिविशेषः, वंशाद्यङ कुरश्च । शृश् हिंसायाम् , शरीरं-वपुः । पृश्-पालनपूरणयोः, परीरं-बलं, लाङ्गलमुखं च । पूरश् पवने, पवीरं-रङ्गस्थानं, फलं, पवित्रं-बोजावपनं च। मञ्जिः सौत्रः, मञ्जीरं-नूपुरः । कुटत् कौटिल्ये, कुटीरम्-आलयः, कर्कटकः, चन्द्राश्रयराशिश्च, कोटीरं-मुकुटः । बाहुलकाद् गुणः। कटे वर्षावरणयोः, कटोरं-जनपदः, जघनं जलं च । पट गतो, पटीर:-कन्दर्पः,