________________
सूत्र - ३९४ - ३९६ ]
स्वोपज्ञोणादिगणसूत्र विवरणम्
[ ३९७
चकि-रमिभ्यां विपूर्वाच्च कसे रः प्रत्ययो भवति । अकारस्य चैषामुकारो भवति । चकि तृप्तिप्रतीघातयोः, चुक्रः- अम्लो रसः, बीजपूरकमिञ्जिका, असुरः, निमन्त्रणं च । रमिं क्रीडायाम्, रुम्रः - सुन्दरः, आदित्यसारथिः, ब्राह्मणः, विनाशश्च । कस गतौ विकुस्र:चन्द्र:, समुद्रश्च, विकुस्र- पुष्पितम् । बाहुलकाद् विकसेविकल्पः विकस्रः || ३६३ ।।
शदेरूचं ॥ ३६४ ॥
शद शातने, इत्यस्माद्रः प्रत्ययो भवत्यकारस्य चोकारो भवति । शूद्रःचतुर्थो वर्णः ।। ३९४ ॥
कृतेः क्रू-कृच्छौ च ॥ ३६५ ॥
कृतैत् छेदने, इत्यस्माद् र प्रत्ययो भवत्यस्य च क्रू कृच्छ्र इत्यादेशौ भवतः । क्रूरम् - अमृदु, क्रूर:- पापकर्मा । कृच्छ्रम् - दुःखम् || ३९५ ।।
खुर-क्षुर- दूर - गौर - विप्र-कुप्र-श्वभ्राम्र - धूम्रान्ध्र - रन्ध्रशिलीन्ध्रौ - पुण्ड्र - तीव्र- नीव्र-शीघोग्र-तु-भुग्र-निद्रा-तन्द्रा - सान्द्र - गुन्द्रा-रिजादयः ॥ ३६६ ॥
तेरप्रत्ययान्ता निपात्यन्ते । खुरत् छेदने, क्षुरत् विलेखने, अनयो रलोपो गुणाभावश्च । खुरः शफः, क्षुरः- नापितभाण्डम् । ननु च खुर - क्षुरशब्दो 'नाम्युपान्त्यप्री-कृ-गृशः कः' [ ५. १. ५४ ] इति केन सिध्यतः । सत्यम्, तत्र कर्तेवार्थ इह तु संप्रदानाच्चान्यत्रोणादय इत्यर्थभेद:, असर्वविषयत्वं वाऽनयोर्ज्ञाप्यते, यथा अदेः परोक्षायां वा घस्लादेशवचनेन घसेः एवमन्यत्रापि स्वयमभ्यूह्यम् । दुर्वादिणो लुक् च दूरं विप्रकृष्टम् । गवते - वृद्धिश्च, गौरः - अवदातः । विपूर्वात् पातेर्लुक् च विप्रः - ब्राह्मणः विविधं प्रातीति वा विप्रः । गुप्च् व्याकुलत्वे, आदेः कत्वं च कुप्रंगहनम् गृहाच्छादनं च । वोश्वि गतिवृद्धयोः अकारः भोऽन्तश्च, श्वभ्रं-बिलम्, आकाशं च । आप्लृट् व्याप्ती, अभादेशश्च अभ्रं मेघः । ध्रुग्श् कम्पने, मोऽन्तश्च, धूम्र:- वर्णविशेषः । अहुङ, गतो, घश्च अन्घ्रः क्षत्रजातिः रधेः स्वरान्नोऽन्तश्च रन्ध्र - छिद्रम् । त्रिइन्धेपि दीप्तो अस्य च तालव्यादिशिलश्चादिः शिलिन्ध्रम्-उद्भिद्विशेषः । ओणे: डश्च, ओडूः - क्षत्रजातिः । पुणे: स्वरान्नोऽन्तो डश्च, पुण्ड्र:- क्षत्रजातिः, तिलकश्च पुण्डैर्वा रूपम् । तिजेव दीर्घश्च तीवतेर्वा, तीव्र:- तीक्ष्णः, उत्कृष्टश्च । नियो वोऽन्तश्च, नीवतेर्वा नीव्रं - गृहच्छदिरुपान्तः । श्यैङ ईत्वं यलोपो घश्चान्तः, शीघ्रःत्वरितः । उवेरुषेर्वा गः किञ्च, उग्र:- रुद्रः रौद्रश्च । तुदींत् व्यथने गः किच्च तुग्रं शृङ्गम् । भुजप् पालनाभ्यवहारयोः गः किच्च भुग्रः- रश्मिसमूहः । णिदु कुत्सायाम्, किन्नलोपश्च निद्रा-स्वापः, तमूच् काङ्क्षायाम् दोऽन्तश्च तन्द्रा - आलस्यम् । षद्ल विशरणगत्यवसादनेषु, अस्य स्वरान्नोऽन्तो वृद्धिश्च सान्द्रं धनम् । गुदेः स्वरान्नोऽन्तश्च, गुन्द्राजलतृणविशेषः । राज़े रजेर्वा किच्चेच्चोपान्त्यस्य, रिञः नायकः । आदिग्रहणादन्येऽपि
।। ३६६ ।।
ऋच्छि चटि-वटि कुटि-कठि वठि मव्यडि-शी-कृ-शी भृ-कदिवदि-कन्दि-मन्दि