________________
स्वोपज्ञोणादिगणसूत्रविवरणम् .
[ सूत्र-३८९-३६३
उन्दैप् क्लेदने, उद्रः-ऋषिः, मत्स्यश्च । संपूर्वात् समुन्दन्ति-आर्दीभवन्ति वेलाकाले नद्योऽस्मादिति समुद्रः-सागरः । भीमादित्वादपादाने । दम्भूट् दम्भे, दभ्रः-अल्पः, चन्द्रः, कुशः, कुशलः, सूर्यश्च । शुभि दीप्तौ, शुभ्रः-अवदातः। उम्भत् पूरणे, उभ्र -मेघः, पेलवश्च । दंशं दशने, दश्रः-दन्तः, सर्पश्च । चिंगट चयने, चिरम् अशीघ्रम् । सिंग्ट् बन्धने, सिरारुधिरस्रोतोवाहिनी नाडी। वहीं प्रापणे उह्रः-अनड्वान् । विसच प्रेरणे, विस्रम्-आमगन्धि । वसं निवासे, उस्रः-रश्मिः । बाहुलकात् षत्वं न भवति । उस्रा गौः । शुच शोके, शुक्रः-ग्रहः, मासः, शुक्लश्च, शुक्र-रेतः, लत्वे शुक्लः-वर्णः, कत्वं न्यङक्वादित्वात् । विधू गत्याम् , सिध्रः-साधुः, वृक्षः, मांसप्रभेदश्च । गृधच अभिकाङ क्षायाम गध्रः-श्येनः. लुब्धकः, कङ्कश्च । त्रिइन्धपि दीप्तौ, विपूर्वात् , वीध्रः-अग्निः, वायुः, नभः, निर्मल:, पूर्णचन्द्रमण्डलं च । श्विताङ वरणे, श्वित्रं-श्वेतकुष्ठम् । वृतूङ वर्तने । वृत्रः-दानवःबलवान् , रिपुश्च, वृत्रं-पापम् । णींग प्रापणे, नीरं-जलम् । शीङ क स्वप्ने. शीरः-अजगरः पुंग्ट् अभिषवे, सुरः-देवः, सूरा-मद्यम् । षूङौच् प्राणिप्रसवे, सूरः-आदित्यः, रश्मिश्च । ३८८॥
इण-धाग्भ्यां वा ॥ ३८६ ॥ __ आभ्यां रः प्रत्ययो भवति, स च किद्वा। इंण्क् गतौ, इरा-मदनीयपानविशेषः मेदिनी च, एरा-एडका । डुधांग्क् धारणे च । धीर:-सत्त्ववान् , धृतिमांश्च, धारा जलयष्टि:-खङ्गावयवः, अश्वगतिविशेषश्च ॥ ३८९ ।।
चुम्बि-कुम्बि-तुम्बेर्नलुक् च ॥ ३६० ।
एभ्यः किद् र: प्रत्ययो भवति, नकारस्य चैषां लुग भवति । चुबु वक्त्रसंयोगे, चुब्रवक्त्रम् चुम्ब्रः-रश्मिः । कुबु आच्छादने, कुब्र-संकटम् , भग्नपृष्ठः, फल्गुहस्ती, चर्म, गृहाच्छादनं च । तुबु अर्दने, तुब्र-कुटिलम् ॥ ३९० ।।
भन्देर्वा ॥ ३६१॥
भदुङ, सुख-कल्याणयोः, इत्यस्माद् रः प्रत्ययो भवति, नकारस्य च लुग् वा भवति । भद्रं, भन्द्रं च कल्याणम् , सुखं च ।। ३६१ ।। ।
चि-जि-शु-सि-मि-तम्यमर्दीर्घश्च ॥ ३६२ ॥
एभ्यो रः प्रत्ययो भवति दीर्घश्चैषां भवति । चिंग्ट् चयने, चोर-जीणं वस्त्रं, वल्कलं च । जि अभिभवे जोरः-अजाजी, अग्निः, वायुः, अश्वश्च, जोरम्-अन्नम् , लत्वे जील:-चर्मपुटः । शुं गतो, शूरः-विक्रान्तः । बिग्ट् बन्धने, सीरं-हलम् , सीरा हलविलेखिता लेखा। डुमिंग्ट प्रक्षेपणे, मीरः-समुद्रः, मीरंजलम् , मीरा-मांस्पचनी, देवसीमा च । तमूच् काङ्क्षायाम् , ताम्रः-वर्णः, शुल्वं च । अम गतौ, आम्रः-वृक्षः। अर्द गतियाचनयोः, आर्द्र-सरसम् ।। ३९२ ॥
चकि-रमि-विकसे-रुच्चास्य ॥ ३६३ ॥