________________
सूत्र-२२२-२२८ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ ३७३
प्रसाधकः, अलंकारः-आदर्शश्च । टुनदु समृद्धौ, ण्यन्तः, नन्दयन्तः-सुखकृत् , राजा, हिरण्यं, सुखं च, नन्दयन्ती । रेवृङ पथि गतौ, रेवन्तः-सूर्यपुत्रः । अनुक्तार्था धात्वर्थकञर्थाः ।२२१॥
सीमन्त-हेमन्त-भदन्त-दुष्यन्तादयः ॥ २२२ ॥
एतेऽन्तप्रत्ययान्ता निपात्यन्ते । सिनोतेः सीम् च, सीमन्तः-केशमार्गः, ग्रामक्षेत्रान्तश्च । हन्तेहिनोतेर्वा हेम् च, हेमन्त ऋतुः । भदन्तेर्नलुक् च, भदन्तः-निर्ग्रन्थेषु शाक्येषु च पूज्यः । दुषेोऽन्तश्च । दुष्यन्तः-राजा । आदिग्रहणादन्येऽपि ।। २२२ ।।
शकेरुन्तः ॥ २२३ ।। शक्लृट् शक्ती, इत्यस्माद् उन्तः प्रत्ययो भवति । शकुन्तः-पक्षी ॥२२३॥ कषेर्डित् ।। २२४ ॥ कष हिंसायाम् इत्येतस्माद् डिदुन्तः प्रत्ययो भवति । कुन्तः-आयुधम् ।। २२४ ।। कमि-अ-गार्तिभ्यस्थः ॥ २२५ ॥
एभ्यस्थः प्रत्ययो भवति । कमूङ कान्तौ, कन्था-प्रावरणम्, नगरं च । प्रुङ गतौ, प्रोथ:-प्रियो, युवा, सूकरमुखं, घोणा च । गैं शब्दे, गाथाश्लोकः, आर्या वा। ऋक् गतौ, अर्थः-जीवाजीवादिपदार्थः, प्रयोजनम् , अभिधेयं, धनं, यात्रा, निवृत्तिश्च ।। २२५ ।।
अवाद् गोऽच ॥ २२६ ॥
अवपूर्वाद्गायतेः थः प्रत्ययो भवति, अच्चान्तादेशो वा भवति । अवगथः, अवगाथ:-अक्षसंघः, प्रातःसवनं, रथयानं, साम, पन्थाश्च ।। २२६ ॥ नी-नू-रमि-त-तुदि-वचि-रिचि-सिचि-श्वि-हनि-पा-गोपा-बोद्गाभ्यः कित् ।२२७।
एभ्यः कित् थः प्रत्ययो भवति । णींग प्रापणे, नीथं जलम् , सुमीथो नाम राजा, नीतिमान् , धर्मशोलः ब्राह्मणश्च । एत् स्तवने, नूथं तीर्थम् । रमि क्रीडायाम् , रथःस्यन्दनः। तृ प्लवनतरणयोः, तीर्थ-जलाशयावगाहनमार्गः, पुण्यक्षेत्रम् , आचार्यश्च । तुदीत् व्यथने, तुत्थं-चक्षुष्यः, धातुविशेषः। वचं भाषणे, उक्थ-शास्त्रं, सामवेदश्च, उक्थानि-सामानि । रिच पी विरेचने, रिक्थं-धनम् । षिचीत् क्षरणे, सिक्थंमदनं, पुलाकश्च । ट्वोश्वि गतिवृद्धयोः, शूथः-यज्ञप्रदेशः । हनंक हिंसागत्योः, हथः-पन्थाः, कालश्च । पां पाने, पीथं बालघतपानम, अम्भः, नवनीतं च, पीथ:-मकरः रविश्च । गोपूर्वात, गोपीथः तीर्थविशेषः, गोनिपानं, जलद्रोणी, कालविशेषश्च । - शब्दे, अवगीथम् यज्ञकर्मणि प्रातःशंसनम् , उद्गीथः शुनामूर्ध्वमुखानां विरावः, सामगानम् , प्रथमोच्चारणं च ।।२२७॥
न्युयां शीः ॥ २२८ ॥
नि-उद्पूर्वात् शीङक स्वप्ने, इत्यस्मात् कित् थः प्रत्ययो भवति । निशीथ:अर्धरात्रः, रात्रिः, प्रदोषश्च । उच्छीथः-स्वप्न, टिट्टिभश्च ॥ २२८ ॥