________________
३४४ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-२३-२६
___ एभ्यः कित् कः प्रत्ययो भवति । विच पी पृथग्भावे, विक्कः-करिपोतः । पुषंच पुष्टौ, पुष्कः-निशाकरः । मुषश् स्तेये, मुष्कः-चौरः, मांसलो वा, मुष्को-वृषणौ । शुषंच शोषणे, शुष्कम्-अपगतरसम् । अवरक्षणादिषु: ऊक:-कुन्दुमः । सृ गतौ, सृकः- वायुः, बाणः, सृगालः, बकः, निरयश्च, सृका-आयुधविशेषः । वृगट् वरणे, वृकश् संभक्तौ वा वृक:-मृगजातिः, आदित्यः, धूर्तः, जाठरश्चाग्निः । शुं गतौ, शुक:-कीरः, ऋषिश्च । षंगट् अभिषवे, सुकः-निरामयः। भू सत्तायाम् भूक:-काल:, छिद्रं च । धूत् विधूनने, धूग्ट् कम्पने धूग्श् कम्पने वा धूकः-वायु, व्याधिश्च धूका-पताका । मूङ बन्धने, मूकःअवाक् । णींग प्रापणे, नीक:-खगः ज्ञाता च; नीका-उदकहारिका, ज्ञातिश्च । वींक प्रजनादिषु, वीक:-वायुः, व्याधिः, नाशः, अर्थः मनः, वसन्तश्च, वीका-पक्षिजातिः, नेत्रमलं च ॥२२॥
कृगो वा ॥ २३ ॥
कृगः कः प्रत्ययो भवति, स च कित् वा भवति । डुकृग् करणे, कर्कः-अग्निः, सारङ्गः, दर्भः, श्वेताश्वश्च । कृकः-शिरोग्रीवम् ॥२३॥
धु-यु-हि-पि-तु-शोर्दीर्घश्च ॥ २४ ॥
एभ्यः कित् कः प्रत्ययो भवति, एषां च दीर्घो भवति । घुङ शब्दे, घूकःकोशिकः । युक् मिश्रणे, यूका-क्षुद्रजन्तुः स्वेदजः । हिंट गति-वृद्ध्योः , होकः पक्षी। पित् गतो, पीकः-उपस्थो, जलाश्रयश्च । तुक वृत्यादिषु, तूक:-उपस्थः, पर्वतश्च । शुं गतौ, शूकः-किंशारुः, अभिषवः शोकश्च, शूका-हृल्लेखः ।।२४।।
हियो रश्च लो वा ॥ २५ ॥
ह्रियः, कित् कः प्रत्ययो भवति, रेफस्य च लकारो वा भवति । (ह्रींक लज्जायाम्) ह्रीकः, ह्लीकः-लज्जापरः, नकुलश्च । ह्रीकः-लिङग्यपि ।। २५ ॥ निष्क-तुरुष्कोदर्का-ऽलर्क-शुल्क-वफल्क-किञ्ज-ल्कोल्का-वृक्क-च्छेक-केका-यस्का
ऽऽदयः ॥ २६ ॥ एते कप्रत्ययान्ता निपात्यन्ते । नेः सीदतेडिच्च, निष्कः-सुवर्णादिः। तूरैचि त्वरायाम् , अस्य ह्रस्व उषश्चान्तः, तुरुष्क:-वृक्षः, म्लेच्छश्च । उदः परात् अर्तेः, उदर्क:क्रियाफलम् । अली भूषणादौ, अस्मादर चान्तः, अलर्कः-उन्मत्तः, मदालसात्मजश्च । "पल फल शल गती" इत्यस्योपान्त्योत्वं च, शुल्क-रक्षा-निवेशः । शुनः परात् फालेह्र. स्वश्च, श्वफल्क:-अन्धकविशेषः । किमः परात् जुषो रस्य लश्च, किजल्क:-पुष्परेणुः । ज्वलेरुलादेशश्च, उलेः सौत्रस्य वा, उल्का औत्पातिकं ज्योतिः, अग्निज्वाला च वृजैकि वर्जने, अगुणत्वं च, वृक्क:-मुष्कः। छयतिकायत्योरेत्वं च, छेकः-मनीषी, केका-मयूरवाक् । यमेर्मस्य सः, यस्क:-आदिग्रहणात् ढ़क्का-स्पृक्काऽऽदयोऽपि ॥२६॥