________________
॥ अहं ॥
श्रीकुमारपालभूपाललालितचरणरेणुना कलिकाल सर्वज्ञेन श्रीचन्द्रसूरिभगवता प्रणीतं
स्वोपज्ञोरणादिगरणसूत्र विवरणम् ॥
---
श्री सिद्ध हेमचन्द्र-व्याकरणनिवेशिनामुणादीनाम् ।
आचार्य हेमचन्द्रः करोति विवृत्तिं प्रणम्यार्ह म् ॥ १ ॥
कृ-वा-पा-जि स्वादि-साध्य ऽशौ-ह-स्ना- सनि जा - निरहीणभ्य उण ॥ १॥
करोत्यादिभ्यो धातुभ्यः सत्यर्थे वर्तमानेभ्यः संप्रदानाऽपादानाभ्यामन्यत्र कारके भावे च संज्ञायां विषये बहुलमुण्प्रत्ययो भवति । डुकृग् करणे, कृगुट् हिंसायां वां, निरनुबन्धग्रहणे सामान्यग्रहणात् ; करोति करति कृणोति वा कारुः- कारी नापितादिः, इन्द्रश्च । वांक् गतिगन्धनयोः, पैं ओ शोषणे वा, वाति वायति वा द्रव्याणि वायुः - नभस्वान् । पां पाने, पिबन्त्यनेन तैलादि द्रव्यं - पायुः - अपानमुपस्थश्च ; पाति-पायत्योस्त्वर्थासंग तेर्न ग्रहणम् । जि अभिभवे, जयत्यनेन रोगान् श्लेष्माणं वा-जायुः - औषधं, पित्तं, वा, वदि आस्वादने, स्वद्यत इदमनेन वा-स्वादुः रुच्यं, स्वदनं वा- स्वादुः । साधंट् संसिद्धौ, उत्तमक्षमादिभिस्तपोविषैर्भावितात्मा साध्नोतीति साधुः, सम्यग्दर्शनादिभिः परमपदं साधयति वा साधु :संयत, उभयलोकफलं साधयति वा साधुः- धर्मशीलः । अशौटि व्याप्तौ प्रश्नुते तेजसा सर्वं केदारं वा - इत्याशु :- सूर्यो, व्रीहिश्च अशनं वा आशु - क्षिप्रम्, अश्नुत इति वाआशुः - शीघ्रगामी शीघ्रकारी च । दृ भये, दृश् विदारणे वा, दरति दृणाति दीर्यते वा - दारु- काष्ठम्, भव्यं च । ष्णें वेष्टने, स्नायति स्नायुः - अस्थिसंहननम् । षन भक्तौ,
"
यी दाने वा, सनति सनोतिं वा मृगादीनिति - सानुः - पर्वतैकदेशः । जनैचि प्रादुर्भावे, जायतेऽनेनाकुञ्चनादि जानु उरुजङ्घासन्धिमण्डलम्, जानीत्याकारनिर्देशात् "न जनवधः" ( ४-३-५४ ) इति प्रतिषिद्धाऽपि वृद्धिर्भवति । रह त्यागे, रहति गृहीत्वा सूर्याचन्द्रमसौ स्वशरीरं वा- राहुः - सैंहिकेयः । इंण्कु गतौ, एति - आयुः पुरुषः, शकटम्, औषधम्, जीवनम्, पुरुरवः पुत्रो वा; जरायुः - गर्भवेष्टनम् जलमलं वा, जटायुः - पक्षी, धनायुः - देशः, रसायुः भ्रमरः, "संप्रदानात् चान्यत्रोणादयः " ( ५- १ - १५ ) इति यथायोगं प्रत्ययो वेदितव्यः ॥१॥