________________
पाद- ४, सूत्र- ४२ ]
श्री सिद्ध हेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[ ३२१
न्या० स०- धातोः संबन्धे - धात्वर्थ उच्यते इति-शब्दतः संबन्धाऽभावात् । भाविकृत्यमिति-भविष्यतीति 'भुवो वा' ९२२ ( उणादि ) इत्यौणादिको णिन् । भावीति भवि - यत्कालः प्रत्यय् इति - नन्वौणादिकानां अनुपात्तकालविशेषाणां त्रिष्वपि कालेषु प्रवृत्तेः कथं भविष्यत्त्वम् ? सत्यं, अस्य गम्यादित्वात् 'वर्त्स्यति गम्यादि : ' ५ -३ - १ इत्यनेन भविष्यत्त्वम् । विपर्ययो न भवतीति भवितेति भविष्यत्कालः प्रत्ययो विश्वदृश्वेति भूतकालेन संबध्यमानः साधुर्भवतीत्यादिरूपः, विश्वदृश्वेत्यादि हि विशेषणं भवितेति च विशेष्यम् ।
प्रधात्वधिकार विहिता अपीति - अन्यथा धातुप्रकरणत्वात् धातोरेव परे ये प्रत्य यास्त एव स्युः ।
भृशा भी ये हि स्वौ यथाविधि, त-ध्वमौ च तद्य ष्मदि
ु
।। ५. ४. ४२ ।
गुणक्रियाणामधिश्रयणादीनां क्रियान्तरैरव्यवहितानां साकल्यं फलातिरेको वा भृशत्वम्, प्रधानक्रियाया विक्लेदादेः क्रियान्तरैरव्यवहितायाः पौनःपुन्यमाभीक्ष्ण्यम्, तद्विशिष्टे सर्वकालेऽर्थे वर्तमानाद् धातोः सर्वविभक्ति-सर्ववचनविषये हि स्वौ पञ्चमीसंबन्धिनौ भवतः यथाविधि धातोः संबन्धे यत एव धातोर्यस्मिन्नेव कारके हि स्वौ विधीयेते तस्यैव धातोस्तत्कारक विशिष्टस्यैव संबन्धेऽनुप्रयोगरूपे सति; तथा त-ध्वमौ हि स्वसाहचर्यात् पचम्या एवं संबन्धिनौ तयोः त-ध्वमोः संबन्धी बहुत्वविशिष्टो युष्मत्, तस्मस्तद्युस्मदि अभिधेये भवतः, चकाराद्धि-स्वौ च यथाविधि धातोः संबन्धे ।
gate नहीत्येवायं लुनाति, अनुप्रयोगात् कालवचनभेदोऽभिव्यज्यते । लुनीहि लुनीहीत्येवेमौ लुनीतः, लुनीहि लुनीहीत्येवेमे लुनन्ति; लुनीहि लुनीहीत्येव त्वं लुनासि, युवां लुनीथः, यूयं लुनीथ; लुनीहि लुनीहीत्येवाहं लुनामि, आवां लुनीवः, वयं लुनीमः; एवं लुनीहि लुनीहीत्येवायमलावीत्, लुनीहि लुनीहित्येवायमलुनात्, लुनीहि लुनीहीत्येवाऽयं लुलाव, लुनीहि लुनीहीत्येवायं लविष्यति, लुनीहि लुनीहीत्येवायं लविता, लुनीहि लुनीहीत्येवायं लुनीयात्, लुनीहि लुनीहीत्येवायं लुनातु, लुनीहि लुनीहीत्येवायं लूयात् ।
एवमधीष्वाधीष्वेत्येवायमधोते, इमावधीयाते, इमेऽधीयते; अधीष्वाऽधीष्वेत्येव स्वमधीषे, युवामधीयाथे, यूयमधीध्वे; अधीष्वाऽधीष्वेत्येवाऽहमधीये, श्रावामधीवहे, वयमधीमहे । तथा - अधीष्वाधीष्वेत्येवायमध्यगीष्ट, अधीष्वाधीष्वेत्येवायमध्यैत, अधीcarsutoवेत्येवायमधिजगे, अधीष्वाऽधीष्वेत्येवायमध्येष्यते, प्रधीष्वाधीष्वेत्येवायमध्येता, अधीष्वाधीष्वेत्येवायमधीयीत, प्रधीष्वाधीष्वेत्येवाऽयमधीताम्, प्रधीष्वाधीष्वेत्येवायमध्येषीष्ट । एवं सर्वविभक्तिवचनान्तरेष्वपि हि स्वावुदाहरणीयौ ।
एवं भावकर्मणोरपि - शय्यस्व शय्यस्वेत्येव शय्यते अशायि शायिष्यते भवता, लूयस्व लूयस्वेत्येव लूयते अलावि लाविष्यते केदारः ।
तध्वमौ च तद्युष्मदि - लुनीत लुनीतेत्येव यूयं लुनीथ, लुनीहि लुनीहीत्येव यूयं