SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ पाद-३, सूत्र-३७–४१ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः । निघादिशब्दानां निमिताद्यर्थविशेषे कथं वृत्तिः कथमाघारादी असरूपविधिनाऽनडादयश्च न भवन्ति ? इत्याह-निपातनादेवेति - अन्यथा निमितात्याघानादिषु विशेषार्थप्रतीतिस्तुल्यारोहपरिणाहादिका न स्यात् । मूर्त्ति - निचिताऽभ्रे घनः ॥ ५. ३. ३७॥ हन्तेर्मु यदिष्वर्थेषु अल् प्रत्ययो घनादेशश्च निपात्यते । [ २८३ मूर्तिः काठिन्यम्, अभ्रस्य घनः काठिन्यमित्यर्थः ; एवं दधिधनः, लोहघनः । निचितं निरन्तरं तत्र, घनाः केशाः, घना व्रीहयः । श्रभ्रं मेघस्तत्र घनः । कथं घनं दधि ? गुणशब्दोऽयं तद्योगाद् गुणिन्यपि वर्तते ॥३७॥ व्ययो -द्रोः करणे ।। ५. ३. ३८ ॥ 'वि अयस् दु' इत्येतेभ्यः पराद्धन्तेः करणेऽल् प्रत्ययो घनादेशश्च निपात्यते । भावस्य कारकान्तरस्य चानुप्रवेशो मा भूदिति करणग्रहणम् । विहन्यतेऽनेन तिमिरं विघनः, विघनेन्दुसमद्युतिः, वयः पक्षिणो हन्यन्तेऽनेनेति वा- विधन:, अयोधन:, दुर्हन्यतेऽनेनेति द्रुघनः कुठारः । कथं द्रुघण: ? अरोहणादिपाटाण्णत्वे भविष्यति, घणतेर्वाऽजन्तस्य रूपम्, स्त्रियां त्वडेव परत्वात् विहननी, अयोहननी, द्रुहननी ||३८|| न्या० स०-व्ययोद्रो :- ब्रुधन इति - ' हनोघि ' २-३ - ९४ इति व्याप्त्या प्रवृत्तेः पूर्वपदस्था' २-३-६४ इति न णत्वम् । घणतेर्वेति-घणिः सौत्रः, द्रूणि दारूणि घणति लिहाद्यच् । स्तम्बाद् ध्नश्च ॥ ५. ३. ३१ ॥ स्तम्बशब्दात् पराद्धन्तेरल् हन - घनादेशौ च निपात्येते करणे । स्तम्बो हन्यतेऽनेन स्तम्बघ्नो दण्डः स्तम्बघ्नो यष्टिः, स्त्रियां परत्वादनडेव-स्तबहननी यष्टिः । केचित् तु कप्रत्यये निपातनं कृत्वा स्त्रियामपि स्तम्बघ्नेतीच्छन्ति । अन्ये तु स्तम्बपूर्वस्यापि हन्तेः "सातिहेति०" (५-३-९४) इति निपातनात् स्तम्बहेतिरितीच्छन्ति । करण इत्येव स्तम्बहननं स्तम्बघातः । कथं स्तबघ्नीषोका ? कररणस्यापि कर्तृत्वविवक्षया "अचित्ते टक्' ( ५-३-६४ ) इत्यनेन टकि सिद्धम् ||३६|| परेर्घः ॥ ५. ३. ४० ॥ परिपूर्वाद्धन्तेरल् घादेशश्च करणे निपात्यते । परिहन्यतेऽनेनेति पारिघोऽर्गला, लवे पलिघः ॥ ४० ॥ ह्वः समाह्वयाऽऽहृयौ द्यूत-नाम्नोः ॥ ५. ३. ४१ ॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy