________________
२७० ]
बृहवृत्ति-लघुन्याससंवलिते
[पाद-२, सूत्र-८४-८५
एते शब्दाः क्विबन्ताः शीलादौ सत्यर्थे निपात्यन्ते ।
द्योतते इत्येवंशोलो-दिद्युत,-दिद्युतौ, दृणातीति-दृदत, दहतो, गच्छतीति-जगद, जुहोतीति-जुहूः, एषु द्वित्वम्, दृणाति-जुहोत्योह्रस्वत्वदीर्घत्वे च । वक्तीतिवाक् । पृच्छतीतिप्राट् , प्राशौ; शब्दप्राट्, तत्त्वप्राट् । दधाति ध्यायति वा-धीः, श्रयतीति-श्रीः । शतं द्रवतीति-शतः, स्रवतीति स्त्र : । जवतीति-जूः । प्रायतं स्तौतीति-आयतस्तूः, कटं प्रवतेकटप्रः, परिव्रजतीति-परिवाट , परिवाजो, एषु दीर्घत्वम् दधातेराकारस्य ध्यायतेर्याशब्दस्य चेकार:।
बहुलाधिकारादशीलादावपि । धीः, प्रघीः, प्राधीः। भ्राजादि-विभ्राजत इतिविभ्राट्, विभ्राजौ। भासत इति-भाः, भासौ, भासः। पिपर्तीति-पूः, पुरी, पुरः । धर्वतीति-धूः, धूरौ, धूरः । विद्योतत इति-विद्युत्, विद्युतौ । ऊर्जयतीति-ऊ-ऊजौ, ऊर्जः । ग्रावाणं स्तौति-ग्रावस्तत, ग्रावस्ततौ। पचतीति-पक शक्नोतीति-शक । भिनत्तीति-भित । वेत्तीति-वित् । शोकच्छित् । “भुव: संज्ञायामेव" । भूः-पृथिवी, शंभू:-शिवः, आत्मभूःकाम , मनोभूः-स एव, स्वयंभूब्रह्मा, स्वभूविष्णुश्च । मित्रभूनाम कश्चित्त, प्रतिभूः-उत्तम
धमर्णयोरन्तरस्थः, इन्भूः-व्यसनसहायः, कारभूः-पण्यमूल्यादिनिर्णेता, वर्षाभूर्द१र औषधिश्च, पुनर्भू:-पुनरूढा औषधिश्च, संज्ञायाम् , अन्यत्र-भविता।
शीलादिषु असरूपविधिनास्ति, तेन-सामान्यलक्षणः क्विप्न प्राप्नोतीति पुनविधीयते । शीलादिप्रत्ययानां पूर्णोऽवधिः । केचित तु संज्ञाशब्दानां शीलाद्यर्थेषु कामचारस्ते यथाकथंचिद् व्युत्पादनीया इति मन्यन्ते ॥३॥
न्या० स०-दिद्युद्दद्यत्-जगदिति-क्रियाशब्दोऽयं तेन जगतौ जगत इति । विष्टपवाचकस्तु गमेडिद् द्वे चेति साधुस्तस्य च जगती जगन्तीति द्विवचनबहुवचने सति भवतः । वाक् इति-निपातनात् कर्मण्यपि । पूरिति-पिपर्तीति पृश् इत्यस्य धात्वन्तरेण वाक्यं तच्चार्थकथनमेव, पृणातीत्येवंशीला इति तु कार्यम् । शीलादिष्विति-ननु तृन्नादीनां पक्षेऽसरूपत्वात् सामान्यक्विप् भविष्यति किमनेन ? इत्याह-असरूपविधिर्नास्तीति-सामान्यलक्षणः क्विबिति-भ्राजादिभ्य इति शेषः, दिद्युदादयस्तु निपातनीया एवाऽनेन सूत्रेण तेषां 'क्विप्' ५-१-१४८ इत्यनेन सिद्ध्यऽभावात् ।
शं-सं-स्वयं-विप्राद् भुवो डुः ॥ ५. २.८४ ॥ एभ्यः पराद् भुवः सत्यर्थे वर्तमानाड्डः प्रत्ययो भवति ।
शं सुखं तत्र भवति-शंभुः शंकरः, संभुर्जनिता, स्वयंभुः, विभुर्व्यापकः, प्रभुः स्वामी । बहुलाधिकारात शंभुः संज्ञायाम् । अन्ये स्वसंज्ञायामपि । मितावादयस्त्वौणादिकाः ॥४॥
पुव इत्रो दैवते ।। ५. २. ८५॥ सामान्य निर्देशात पवतेः पुनातेश्च दैवते-देवतायां कर्तरि सत्यर्थे इत्रः प्रत्ययो भवति ।