________________
पाद-४, सूत्र-९५-९८ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[२०१
अभिधेये, उरोविदारं प्रतिचस्करे नखैः । हत इत्यर्थः । वध इति किम् ? प्रतिकोणं बीजं विक्षिप्तमित्यर्थः। १४॥
अपाचतुष्पात्पक्षिशुनि हृष्टान्नाश्रयार्थे । ४. ४. १५ ॥
अपात्परस्य किरतेश्चतुष्पदि पक्षिणि शुनि च कर्तरि यथासंख्यं हृष्टेऽन्नार्थिनि प्राधयाथिनि सति सडादिर्भवति । अपस्किस्ते वृषभो हष्टः-हर्षाद्विलिख्य तट विक्षिपतीत्यर्थः, अपस्किरते कुक्कुटो भक्ष्यार्थी-विलिरुपावस्करं विक्षिप्रतीत्यर्थः, अपस्किरते श्वाश्चयार्थी-विलिख्य भस्म विक्षिपतीत्यर्थः।
अपादिति किम् ? विकिरति वृषभो हृष्टः। एध्विति किम् ? अपकिरति वालो धूलि हृष्टः । हृष्टादिष्विति किम् ? अपकिरति हस्ती रजश्नापलेन ॥६॥
न्या० स०-अपाच्च०-हृष्ट इति-'हृषच तुष्टौ' हर्षणं क्तिः हृष्टिरस्यास्ति अभ्रादित्वादः, क्तान्तात्तु इट् स्यात्, हर्षिमप्यूदितं मन्यते नन्दी रियपि तुष्ट्यर्थो वाऽनेकार्थत्वात् ।
वौ विष्किरो वा ॥ ४. ४. १६ ॥
वो पक्षिण्यभिधेये विडिकर इति वा स्सट निपात्यते । विकिरतीति विष्किरः पक्षिविशेषः, विकिरोऽपि स एव । अन्ये तु पक्षिणोऽन्यत्र विकिरशब्दस्यापि प्रयोगो नास्तीत्याहुः ॥६६॥
प्रात्तम्पतेर्गवि ॥ ४. ४. १७॥
प्रात्परस्य तुम्प इत्येतस्य धातोर्गवि कर्तरि स्सहादिर्भवति । प्रस्तुम्पति गौः, प्रस्तुम्पति वत्सो मातरम्, प्रस्तुम्पको वत्सः । गवीति किम् ? प्रतुम्पति वनस्पतिः । अन्ये तु प्रात्परस्य तुम्पतिशवस्य गधि अभियेथे मडाविर्भवति । प्रातुम्मलितो, प्रामपतिरन्यः । तुम्पतिषालोस्तु सट् न भवतीति मायले । एकेतु प्रात्तस्यो कोपारम्भने । कपि हिसायां कच्पर्याये वा कपि समासाम इति च व्याचक्षते, प्रस्तुण्यक्ति वत्को, मातरम् हिनस्तीत्यर्थ । प्रपतस्तुम्पोऽस्मात्प्रस्तुम्पको देशः ।।६।।
न्या० स०-प्रात्तपते-प्रस्तुम्पत्ति वत्स इति,-वत्सोऽपि गौरेच विशेषस्य सासान्यात्मकत्वात् । तुम्पतिशब्दस्येति-तुम्पतेस्तिवन्तस्यैवाऽनुकरणं मन्यते इत्यर्थः । 'इकिश्तिव' ५-३-१३८ इति तिव्प्रत्ययान्तं वा, ततः प्रकृष्टा स्तुम्पतिहिंसा यस्याऽसौ प्रस्तुम्पतिगौं:।
___ कपोत्यारम्भन्ते इति-कपेः सौत्रात् कम्पेर्वा, कम्पनं 'क्रुत्सम्पद' ५-३-११४ इति क्विप् । 'लङ्गिकम्प्योः ' ४-२-४७ इति न लुक् ।
उदितः स्वरानोन्तः ॥ ४. ४. १८ ॥