________________
पाद-४, सूत्र-५७-५८ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[१८९
भू,-भविता, णू-नुविता, लूगश् ,-लविता, तृ-तरिता, तरोता । स्तृगश्,-मास्तरोता, प्रास्तरीता। ओ-विजेति, उद्विजिता । उद्विजितुम् । विदक् ज्ञाने वेदिता शास्त्रस्य । जिष्विदाङ्, लिक्ष्विदाच वा स्वेदिता, जिश्विदाङ्-क्ष्वेदिता । अस्मादपोटं नेच्छन्त्येके ।क्ष्वेत्ता, बुधग बुध, वा, बोधिता। आभ्यामपीटं नेच्छन्त्येके । बोद्धा, षिध षिधौ च वा, सेधिता, मनयि,-मनिता, कथं मतम् ? क्त्वि वेटकत्वात् 'वेटोऽपतः' (४-४-६३) इति भविष्यति । लुपच,-लोपिता । कथं तप्त, दर्ता । औदित्त्वाद्विकल्पेनेट् । शिष,-शेषिता, विष विषश् वा,-वेषिता, पुष पुषश् वा,-पोषिता, श्लिषू,-श्लेषिता । केचिद्विषिपुषिश्लिषिमात्रादिडभावमिच्छन्ति । श्लिष्टमित्यत्र तु ऊदित्त्वात् क्तयोनित्यमिप्रतिषेधः ।। अत्र संग्रहश्लोकाः॥
'श्विश्रिडीशो युरुक्षुक्ष्णुणुस्नुभ्यश्च वृगो वृङः । ऊदृदन्तायुजादिभ्य: स्वरान्ता धातवोऽपरे ॥१॥ पाठ एकस्वराः स्युर्येऽनुस्वारेत इमे मताः । द्विविधोऽपि शकिश्चैव वचिविचिरिची पचिः ।।२॥ सिञ्चतिर्मुचिरितोऽपि पृच्छतिभ्रस्जिमस्जिभुजयो युजिर्यजि । ध्वजिरजिरुजयो णिजिविजसञ्जिभञ्जिमजयः सृजित्यजी ॥३॥ स्कन्दिविद्यविद्लुविन्तयो नुदिः स्वितिः शदिसदी भिदिच्छिदी। तुद्यदो पदिहदी खिदिक्षुदी राधिसाधिश्रुधयो युधिव्यधी ॥४॥ बन्धबुध्यरुधयः क्रुधिसुधी सिध्यतिस्तदनु हन्तिमन्यती। प्रापिना तपिशपिक्षिपिछुपो लुम्पतिः सृपिलिपी वपिस्वपी॥५॥ यभिरभिलभियमिरमिनमिगमयः शिलशिरुशिरिशिदिशतिदशतयः। स्पृशिमशतिविशतिदृशिशिष्लशुषयस्त्विषिपिषिविषलुकृषितुषिपुषयः ॥६॥ श्लिष्यतिद्विषिरतो घसिवसती रोहतिलुहिरिही अनिगदितौ । देग्धिदोग्धिलिहयो मिहिवहती नातिर्दहिरिति स्फुटमनिटः ॥५६।। ऋवर्णश्यूMगः कितः ॥ ४. ४. ५७ ॥
ऋवर्णान्ताद्धातोः श्रयतेरूणुगश्चैकस्वराद्विहितरय कितः प्रत्ययस्यादिरिट न भवति । वृत, वृतवान् , वृत्वा, स्वृतः, स्वृतवान् , स्वृत्वा । तृ,-तीर्णः, तीर्णवान् , तीर्वा, पृ,-पूर्तः, पूर्तवान् , पूर्वा, श्रि,-श्रितः, श्रितवान् , श्रित्वा, उत्तरेणैव सिद्ध ऊर्युग्रहणमनेकस्वरार्थम् । ऊर्गुतः, ऊर्गुतवान् , ऊर्गुत्वा । गित्त्वाधङ्लुपि न भवति । ऊोनवित्वा । एकस्वरादित्येव ? जागरितः, जागरितवान् , जागरित्वा । कित इति किम् ? वरिता, तरिता, श्रयिता ऊणु विता, ऊर्णविता । विहितविशेषणात्तीर्णः पूर्त इत्यत्र कृतेऽपीरुरादेशे निषेधो भवति ॥५७॥
उवर्णात् ॥४. ४.५८ ॥
उवर्णान्तादेकस्वराद्धातोविहितस्य कित आदिरिट न भवति । युतः, युतवान्, युत्वा, लूनः, लूनवान्, लूत्वा । कित इत्येव ? यविता, लविता ।।५८।।