________________
१८८ ]
बृहद्वत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-५६
रञ्जी रञ्जींच वा, रङ्क्ता, रङ्क्तुम् , रुजोत ,-रोक्ता, रोक्तुम् , णिज को,-नेक्ता, । नेक्तुम् , निर्णता, निर्णेक्तुम् , विजृन्को,-विवेक्ता, विवेक्तुम् , सज,-सङ्क्ता, सङ्क्तुम् , भज्जोंप-भक्ता, भक्तुम् , भजी,-भक्ता, भक्तुम् , सजिच् सृजंत वा,-स्रष्टा, स्रष्टुम् , त्यजं, त्यक्ता, त्यक्तुम् , स्कन्दृ-स्कन्ता, स्कन्तुम् , विदिच् विद्लन्ती विदिप वा-वेत्ता, वेत्तुम् , विन्दतेरिटमिच्छन्त्येके । वेदिता धनस्य, णुदंत,-नोत्ता, नोत्तम् , विदांच ,-स्वेत्ता, स्वेत्तुम् , शद्ल-शत्ता, शत्तुम् षद्लषद्लत वा,-सत्ता, सत्तुम् । भिदृ पी,- भत्ता, भेत्तम् , छिपी,-छेत्ता, छेत्तुम् , तुदींव,-तोत्ता, तोत्तुम् , प्रदंक , अत्ता, अत्तुम् , जिघत्सति । पदिच-पत्ता, पत्तम, हदि, हत्ता, हत्तम, खिदिच , खिदित खिदिप वा, खेत्ता, खेत्तम् । खिन्दतेरिटमिच्छन्त्येके । खेदिता. खेदितुम् , खिदितम् । क्षुदपी,-क्षोत्ता, क्षोत्तुम् । राधंच राधंट वा,-राद्धा, राद्धम् । साधंट-साद्धा, साद्धम् । श्रुधंच , शोद्धा, शोद्धम् । युधिंच-योद्धा, योद्धम् । व्यधंच-व्यद्धा, व्यद्धम् । बन्धंश्-संवन्द्धा,-संवन्द्धम् । वधिंच ,-बोद्धा बोद्धम् ।
रुधृपी, रोद्धा, रोद्धम् , क्रुधंच,-कोद्धा, कोद्धम् । क्षुबंच ,-क्षोद्धा,-क्षोद्धम् । सिधून्च ,-सेद्धा, से छुम् । हनंक ,-हन्ता, हन्तुम् । मनिच्-मन्ता, मन्तुम् । आपलन्ट,
आप्ता, आप्तुम् । तपं तपिच वा, तप्ता, तप्तुम् । शपी शपींच वा, शप्ता । शातुम् । क्षिपंच , क्षिपीत् वा क्षेप्ता, क्षेप्तुम् । छुपंत , छोप्ता, छोप्तुम् । लुप्लुन्ती,-लोप्ता, लोप्तुम् । सृपल-सप्ता, सप्र्ता, सप्तुम् , सप्तुम् , लिपीत्,-लेप्ता, लेप्तुम् । टु वपों, वप्ता, वस्तुम , त्रिप्वपंक् ,-स्वप्ता, स्वप्तुम् । यभं,-यब्धा, यन्धुम । रमि, प्रारब्धा, आरब्धुम । डु लभिष, लब्धा, लब्धम, यम-यन्ता, यन्तम । रमि.-रन्ता, रन्तम । णमं.-नन्ता नन्तम । गम्ल,-गन्ता, गन्तुम् । क्रुशं,-क्रोष्टा, क्रोष्टुम् । लिशिच लिशित वा लेष्टा, लेष्टुम् । रुशंत, रोष्टा, रोष्टुम् । रिशंद,-रेष्टा, रेष्टुम् । दिशीव,-देष्टा, देष्टुम् । दंशं,-दंष्टा, दंष्टुम् ।
___ स्पृशंत् ,-स्प्रष्टा, स्पा, स्प्रष्टुम् , स्प्रष्टुं म्। मशंत् ,-म्रष्टा स्रष्टा, स्रष्टुम्, मष्टुं म्, विशंत्,-वेष्टाः, वेष्टुम् , दृश, द्रष्टा, द्रष्टुम्, शिप्लुप्,-शेष्टा, शेष्टुम् , शुषंच ,शोष्टा, शोष्टुम् , त्विषीं, त्वेष्टा, त्वेष्टुम् । पिप्लप,-पेष्टा, पेष्टुम् । विप्लन्की,-वेष्टा, वेष्टुम् । कृषं कृषीत् वा, कष्टा, कष्र्टा, कष्टुम् , कष्टुम् । तुसंच , तोष्टा, तोष्टुम् । दुषंच् ,-दोष्टा, दोष्टुम् । पुषंच,-पोष्टा; पोष्टुम् । श्लिषंच , श्लेष्टा, श्लेष्टुम् । द्विषींक ,-द्वेष्टा, द्वेष्टुम् । घसूल, घस्ता, घस्तुम् । वसं,-वस्ता, वस्तुम् , रह-रोढा, रोढम् । लुहं रिहं इति हिंसाथी सौत्रौ । लोढा, लोढुम् , रेढा, रेढुम् । एतावनिटौ नेच्छन्त्येके । विहींक ,-देग्धा, देग्धुम् , दुहीक ,-दोग्धा, दोग्धुम् , लिहीक ,-लेढा, लेढुम् ।
मिहं, मेढा, मेढम् । वहीं, वोढा, वोढुम् । णहींच् , नद्धा , नद्धम् । दहं, दग्धा, दग्धुम् । एकस्वरादिति किम् । अवधीत् । शाशकिता । विहितविशेषणं किम् । चिकीर्षति, पश्चादनेकस्वरत्वेऽप्यत्र प्रतिषेधो भवत्येव । अनुस्वारेत इति किम् ? विरिवाचारीत अवायीत् । प्रगावीत् । अगवीत् । श्वि, श्वयिता। श्रिग , श्रयिता। डीङ्डीच् वा डयिता। शोङ्,-शयिता, युक्,-यविता, रुक्,-रविता, क्षुक,-क्षविता, णुक , क्षणविता, णुक - नविता; स्नुक् ,-प्रस्नविता। वृङ्ट् , प्रावरिता, प्रावरीता। वृग ,-वरिता, वरीता ।