________________
पाद-३, सूत्र-९५-९७ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ १६५
विडत्यशिति स्वरे इटि एकारे पुसि च परे आकारान्तम्य धातोरन्तस्य लुग भवति । पपतुः, पपुः, डिव-अदधत् , आह्वव , संस्था, प्रपा । इट् पपिथ, तस्थिथ, यङ्लुपि,-दादि. तुम् , दादितव्यम् , एक व्यतिरे, व्यतिले पुस् .- उदगुः, प्रदुः । अयुः, अरुः, अलुः । विडतीत्येव,-दानम् , ददौ । अशितीत्येव,-यान्ति, वान्ति, व्यत्यरे व्यत्यले । स्वर इत्येव.-ग्लायते । प्रक्ङिदर्थ शिदर्थं चेडादिग्रहणम १४॥
न्या० स० इडेव पुसि०-प्रपेति-प्रपोयत इति 'उपसर्गादातः' ५-३-११० इत्यङ, यदा तु प्रपिबन्त्यस्यामिति वाक्ये स्थादिभ्यः कस्तदा किद्वारमेव ।
संयोगादेवाशिष्येः॥ ४. ३. १५ ॥
धातोः संयोगादेराकारान्तस्य विङत्याशिषि परेऽन्तस्यकारादेशो वा भवति । ग्लेयात, ग्लायात, म्लेयात, म्लायात । अपच्छायादित्यत्र तु छकारस्य द्वित्वे सति संयोगादित्वस्य लाक्षणिकत्वान्न भवति । संयोगादेरिति किम् ? यायात् । धातोरित्येव,-निर्यायात् । क्ङितीत्येव,-ग्लासीष्ट । आशिषीति किम् ? ग्लानः, म्लानः ॥९५॥
गा-पा-स्था-सा-दा-मा-हाकः ॥ ४.३.१६॥
एषामन्तस्य विडत्याशिष्येकारो भवति । गै-गेयात् , गास्थोर्मध्ये पाठाद् भौवादिकयोः 'पै पा' इत्येतयोः पाशब्देन ग्रहणम्-पेयात् , पै इत्यस्य नेच्छन्त्यन्ये । आदादिकस्य पायात् । स्था-स्थेयात , सों मैं वा-अवसेयात् , मैं क्षये इत्यस्य नेच्छन्त्यन्ये । दासंज्ञ,देयात् , धेयात् , मांक- मेयात् , हांक-हेयात् , हाकः ककारो यङ्लुनिवृत्त्यर्थः । जहायात् । शेषाणां यङलप्यपि भवति-जागेयात. पापेयात , तास्थेयात, अवसासेयात, दाव्यात, दाधेयात् , मामेयात् । एषामिति किम् ? यायात् । क्ङितीत्येव,-गासीष्ट, पासीष्ट ॥९६।।
__ न्या० स०-गापास्था०-गाङ मेंङमाङां यङ लुबन्तानां ग्रह , अन्यथामीषामात्मनेपदित्वात् किदाशीन संभवति । नेच्छन्त्यन्ये इति-लाक्षणिकत्वादिति शेषः ।
ईर्व्यञ्जनेऽयपि ॥ ४, ३. १७॥
गादीनामन्तस्य यपूजिते विङत्यशिति व्यञ्जनादौ प्रत्यये परे ईर्भवति । गैं गाङ् वा-गीयते, जेगीयते, गीतः, गीतवान् , गीत्वा, गाडो नेच्छन्त्यन्ये । पा-पोयते, पेपोयते, पीत:, पीतवान् , पीत्वा, स्था-स्थीयते तेष्ठीयते, सो-सीयते, सेषीयते, सैं-सीयते, सेसीयते, अषोपदेशत्वान्न षत्वम् , दासंज्ञ-दीयते, देदीयते, धीयते, धीयते, धीतः, धीतवान् , धीत्वा स्तनम् , मा इति मामाङ्मेडा त्रयाणां ग्रहणम् मीयते, मेमीयते, मातेनेच्छन्त्यन्ये । मायते, मामायते । एवं पूर्वसूत्रेऽपि-मायाव , हांक्-हीयते, जेहीयते हीनः, हीनवान् , हाङो न भवति-हायते, जाहायते । व्यञ्जन इति किम् ? तस्थतुः, तस्थुः।
___ अशितीत्येव,- माहि । विङतीत्येव,-गाता, दाता । अयपीति किम् ? प्रगाय, प्रपाय, प्रस्थाय, प्रदाय, प्रधाय, प्रमाय, प्रहाय । कथमापीय ? पोडो भविष्यति, स्वरादाव