________________
पाद- ३, सूत्र ५७-६१ ] श्री सिद्ध हेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ १५५
पूर्वस्य श्रणति कृत्प्रत्यये ञौ च परे वा वृद्धिर्न भवति । विश्रामः, विश्रमः, सूर्यविश्रामभूमिः, अविश्रमं यावदिदं शरीरम्, विश्रामक:, विश्रमकः व्यश्रामि व्यश्रमि । वोति किम् ? श्रमः श्रमकः, अश्रमि । कृञ्ञावित्येव - विशश्राम, श्रन्ये तु विश्रमेर्वृद्धि नेच्छन्त्येव, अपरे तु नित्यमेव वृद्धिमुपयन्ति । एके तु घञ्येव विकल्पमातिष्ठन्ते
॥५६॥
उद्यमोपरमौ ॥ ४. ३. ५७ ॥
उदुपपूर्वयोर्यमिरम्योर्घञि वृद्ध्यभावो निपात्यते । उद्यम:, उपरमः । अन्यत्र पूर्वेण वृद्धिरेव - यामः संयामः, सुयामः रामः, विरामः ||५७||
"
णिद्वान्त्यो णवू ।। ४. ३. ५८ ॥
परोक्षातृतीय त्रिककवचनमन्त्यो णव वा णिन्न भवति, णित्त्वाश्रयं कार्यं पक्षे प्रतिषिध्यते । सुप्तोऽहं किल विललप, विललाप, विषय, विवाय, निनय, निनाय, लुलव, लुलाव, जजागर, जजागार, चुकुट, चुकोट । वा णित्वप्रतिबन्धात्कुटादीनां गुणविभाषा । अन्त्य इति किम् ? स पपाच । णित्त्वाश्रयस्य विकल्पनात् गवाश्रयं नित्यमेव - अहं पपौ ॥ ५८ ॥ न्या० स० - णिद्वान्त्यो० - नवाश्रयं नित्यमेवेति - ननु तर्हि णवाश्रयत्वात् 'जागुत्रिवि' ४-३ - ५२ इति अनेन जजागारेत्यत्र नित्यवृद्धिः प्राप्नोति ? सत्यं - नानेन सूत्रेणात्र वृद्धिः, तत्र च णित्त्वमाश्रीयते ।
उत और्विति व्यञ्जनेऽद्रः
: ।। ४. ३. ५१ ॥
अद्विरुक्तस्योकारान्तस्य धातोर्व्यञ्जनादौ विति वकारानुबन्धे प्रत्यये परे और्भवति । यौति, यौषि, यौमि, रौति, रौषि, रौमि, यौतु, रौतु, अयौत्, अरौत्, अयौः, नरौः । उत इति किम् ? एति ।
• धातोरित्येव, सुनोमि, तनोमि । वितीति किम् ? युतः, रुतः । व्यञ्जन इति किम् ? यवानि, स्तवानि । अद्वेरिति किम् ? जुहोति, योयोति, तुष्टोथ । तोः स्थाने तातड ङिवात्स्थानिवत्त्वं बाध्यते तेन युतात् रुतादित्यादौ नौकार:, - केचित्तु यङ्लुबन्तस्यापी - च्छन्ति । नोनौति, योयौति, रोरौति ॥५६॥
वोर्णोः ॥ ४. ३. ६० ॥
उर्णोतेरद्विरुक्तस्य व्यञ्जनादौ विति प्रत्यये और्वा भवति । प्रोणति, प्रोर्णोति । व्यञ्जनादावित्येव प्रोर्णवानि । वितीत्येव ? प्रोणुतः । अद्वेरित्येव, - प्रोर्णोनोति । पूर्वेण नित्यं प्राप्त विकल्पः । यङ्लुबन्तस्य । पीच्छन्त्यन्ये - प्रोर्णोनौति ॥ ६० ॥
न दिस्योः ।। ४. ३. ६१ ॥