________________
4
पाद - ३, सूत्र - ११-१२ ]
श्री सिद्ध हेम चन्द्रशब्दानुशासने चतुर्थोऽध्यायः [ १४३
१-३-४१ इति र्लोपे प्राग्दीर्घ इति प्रथम प्रयोगे, द्वितीये तु ' रिरोच' ४ - १ - ५६ इति रि: रीर्वा तस्य 'इवर्णादे: ' १-२-२१ इति यत्वे 'रि: शक्य' ४-३ - ११० इति रिः, इयादेशस्तु 'पूर्वस्यास्वे स्वरे' ४-१-३७ इत्यत्र य्वोः पूर्वस्येति सामानाधिकरण्यव्याख्यानादिकारोकारमात्रस्यैव, अत्र तु अरि इति समुदाय: पूर्व इति न व्यधिकरणव्याख्याने तु अरिप्रियादिति भवत्येव ।
न वृद्धिश्चाविति किलोपे ॥ ४. ३. ११ ॥
प्रविति प्रत्यये यः कितो ङितश्च लोपस्तस्मिन्सति गुणो वृद्धिश्च न भवति, लोपो ऽदर्शनमात्रमिह गृह्यते । यङ्लोपे देद्यः, वेव्यः, नेन्यः, लोलुवः, पोपुव, मरीमृजः । विङदिति किम् ? रागी, रागः । अत्र नलोपे प्रतिषेधो मा भूत् ।
केचित्तु दधीवाचरतीति क्विप् लोपे अप्रत्यये णिगि च दध्या दध्ययतीत्यत्रापि गुणवृद्ध्योः प्रतिषेधमिच्छन्ति, तन्मतसंग्राहार्थं विङल्लोपे सति प्रविति प्रत्यये परे गुणवृद्धी न भवत इति व्याख्यम् । विति तु, दधयति, रोरवीति, बोभवीति । केचित्तु दीधीवेव्योरिवर्णे यकारे चान्तस्य लुकमन्यत्र तु गुणवृद्धि निषेधमारभन्ते । आदीधिता, आवेविता, आदीधीत, आवेवीत, आदीध्यते, आवेव्यते । अन्यत्र आदीध्यनम्, आवेव्यनम्, आदीध्यकः, आवेव्यकः । तदसत् छान्दसत्वादनयोः ।। ११ ।।
न्या० स०-न वृद्धिश्वा० - नामिन इति वर्त्तते । अदर्शनमात्रमिति न तु लुक्लुपावित्यर्थः, तद्ग्रहणे हि दध्येत्यादौ गुणप्रतिषेधो न स्यात्, अत्र हि क्विपो लुक् लुप् वा न किन्तु अप्रयोगत् । देद्य इति-दा संज्ञानां दीङ चेत्यस्य च यङि देदीयते इति वाक्ये अि अचीति सस्वरस्यैव यङो लुप्, अन्यथा 'स्वरस्य ' ७-१-११० इति अस्य स्थानित्वे गुणप्राप्तिर्न स्यात् ।
मरीमृज इति- 'ऋतः स्वरे वा ४-३-४३ इति वृद्धेरनेन निषेधे गुणप्राप्तिः, साप्यनेन निषिध्यते । दध्येति, स्वमते दधयनं, तन्मते तु दंध्यनमिति वाक्ये 'शंसिप्रत्ययाद ः ' ५-३-१०५, दध्ययतीत्यत्र तु स्वमते परमतेऽपि दधयन्तं प्रयुङ्क्ते इति वाक्यमिति व्याख्येयमिति, मूलव्याख्यानेऽविति प्रत्यये निमित्ते क्ङिल्लोपे इत्युक्तमन्त्र तु क्ङिल्लोपे सति अविति प्रत्यये परे इति भेदः ।
बोभवतीति - ईत्परावयवो भवतीति वित्प्रत्ययः । दीधीवेव्योरिति-दीघी दीप्तिदेवनयोः वेवीङ वेतिना तुल्ये इत्यऽदादावात्मनेपदिनौ केचित् पठन्ति ।
भवतेः सिजुलुपि ॥ ४. ३, १२॥
सिचो लुपि भवतेर्गुणो न भवति । अभूत् अभूताम् अभूः । सिज्लुपीति किम् ? व्यत्यभविष्ट | तिवनिर्देशाद्यङ्लुपि न प्रतिषेधः । अबोभोत् ।। १२ ।।
न्या० स०- भवते ० - ननु भवतेः सिच एव लोपोऽभ्यधायि तत् किं सिच्ग्रहणेन ? सत्यं भवतेर्लुपीति कृते भूरिवाचरत् अभवदित्यत्रापि गुणो न स्यात् । अबोभोदितिबुध्यतेरपीदं ह्यस्तन्या दिवि भवति ।