________________
९६ ]
बृहद्वृत्ति लघुन्याससंवलिते
[ पाद १, सूत्र - ७६-८०
ज्यश्च यपि ॥। ४. १. ७६ ॥
ज्या इत्येतस्य वेगश्च यपि परे वृन्न भवति । प्रज्याय, उपज्याय, प्रवाय उपवाय ॥७६॥
व्यः ।। ४. १. ७७ ॥
व्येगो यपि परे वृन्न भवति । प्रव्याय, उपव्याय । योगविभाग उत्तरार्थः ॥७७॥
संपर्वा ॥ ४. १७८ ॥
संपरिभ्यां परस्य व्येगो यपि परे वृद्वा न भवति । संव्याय - संवीय, परिव्याय, परिवीय | निरपेक्षत्वेनान्तरङ्गत्वात् प्रागेव य्वृतो दीर्घत्वम्, न तु तोऽन्तः । समो नेच्छन्त्येके । तेन नित्यं संव्याय ||७८ ॥
यजादिवचेः किति । ४. १. ७१ ॥
नेति निवृत्तम्, यजादीनां धातूनां वचेश्च सस्वरान्तस्था किति प्रत्यये परे वृत् भवति । यजीं, - ईजतुः, ईजुः, इज्यते, इज्यात्, इष्ट:, - इष्टवान्, ईजिवान्, इष्ट्वा, इष्टि, वेंग्, - ऊयतुः, ऊयुः । 'अविति वा' ( ४-१-७५ ) इति वचनात् ववतुः, ववुः, ऊवतुः, ऊवुः, ऊयते, ऊयात्, उतः, उतवान् । व्येंग्-संविव्यतुः, संविव्युः, -संवीयते, संवीयात्, संवीतः, संवीतवान् । ग्-हूयते हूयात्, हूतः - हूतवान् । वपीं, ऊपतुः, उपु: - उप्यते उप्यात्, उप्तः, उप्तवान् । वहीं ऊहतुः ऊहुः, उह्यते उह्यात्, ऊढः, ऊढवान् । श्वि- शूयते, शूयात्, शूनः, शूनवान् । वद - ऊदतुः, ऊदुः, उद्यते, उद्यात्, उदितः, उदितवान् । वसंऊषतु:, ऊषुः, उष्यते, उष्यात्, उषितः, उषितवान् । वचिति वच्क् ब्रू गादेशो वा - ऊचतु:, ऊचु:, उच्यते, उच्यात्, उक्तः, उक्तवान् । यौजादिकस्य तु न भवति, - वच्यते । कितीति किम् ? इयाज, यक्षीष्ट, वावच्यते, वक्ता ॥७६॥
न्या० स०-यजादिवचे० - नेति निवृत्तमिति प्राप्तेरभावात् । इष्टिरिति - 'आस्यटि' ५ -३ - १७ इति क्यप्समावेशार्थं श्रवादिकत्वात् क्तिः । उत इति क्विपि तु उत् उतौ उत इति, परमते तु ऊ: उवौ उवः, ते 'दीर्घमवोऽन्त्यम्' ४-१-१०३ इत्यत्र अव इति न कुर्वते । जादिकस्य तु न भवतीति नित्याणिजन्तैर्यजादिभिः साहचर्यादित्यर्थः ।
स्वपेर्यङ्ङे च ॥ ४. १. ८० ॥
स्वपेर्यङि ङ किति च प्रत्यये सस्वरान्तस्था यवृत् भवति । सोषुप्यते, सोषुपीति । यङ्लुपिनेच्छन्त्यन्ये- सास्वप्ति । णिमन्तरेण ङस्यासंभवात् स्वपितिर्ण्यन्तो लभ्यते । असूषुपत् । ङे, य्वृत्, गुणो, ह्रस्वत्वं, द्वित्वं, पूर्वस्य दीर्घत्वमित्यत्र - क्रमः । किति, - सुषुपतुः, सुप्ते, सुप्यात्, सुषुप्सति । एष्विति किम् ? स्वपिति । घञन्तादपि केचिदिच्छन्ति । स्वापमकरोत् असुषुपत् ॥ ८० ॥