________________
पाद-१, सूत्र-७३-७५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ ९५
उकारऋकाररूपा प्रत्यासत्त्या भवति । इयाज, इयजिथ, वेंग-उवाय, उवयिथ, डुवपीउवाप, उवपिथ, वहीं,-उवाह, उवहिथ, वद-उवाद, उवदिथ, वसं-उवास, उवसिथ, व्येगः पूर्वेणेकारविधानबलात् हगश्वयत्योस्तु पूर्वस्यान्तस्थाया अभावात् न भवति । वश्उवाश, उवशिथ । वचिति वश्साहचर्यात् वचंक ब्र गादेशो वा आदादिको गृह्यते न यौजादिकः । उवाच, उवचिथ । परोक्षायामित्येव,- यायज्यते, वावच्यते ॥७२।।
न्या० स० यजादिवश्०-उवयिथेति- सृजिशि' ४-४-७८ इति वेटि 'प्वो:प्वऽय' ४-४-१२१ इति य लुपि उवथ, वहेस्तु उवोढ इति भवति । हगश्वयोस्त्विति-द्वित्वे ह्वः' ४-१-८९ वा परोक्षायडि' ४-१-९० इत्यनेन च स्वविधानात् विकल्पपक्षेऽपि 'व्यञ्जनस्य' ४-१-४४ इति लुक्प्रवृतेः ।
न वयो य ॥ ४. १. ७३ ॥
पूर्वस्येति निवृत्तमसंभवात् । वेगादेशस्य वयेर्यकारः परोक्षायां वृन्न भवति । ऊयतुः ऊयुः ।।७३॥
न्या० स०- न वयो य-ऊयतुरिति-वेंग् 'वेर्वय' ४-४-१६ 'यजादिवचेः किति' ४-१-७९ वकारस्य वृत् , द्वित्वे 'व्यञ्जनस्य ४-१-४४ इति यलोपे 'समानानाम्' १-२-१ इति दीर्घः, अत्र 'यजादिवचे:' ४-१-७६ इत्यनेन यकारस्य वकाराकारेण सह वृत्प्राप्नोति।
वेरयः॥४. १. ७४ ॥
वेगोऽयकारान्तस्य पूर्वस्य परस्य च परोक्षायां वृन्न भवति । ववी, वविथ । अय इति किम् ? उवाय, उवयिथ ॥७४।।
न्या० स०-वेरय०-ववाविति-वेर्वय' ४-४-१६ इत्यस्य विकल्पप्रवृत्तेर्वयऽभावः, अत्र 'यजादिवश्' ४-१-७२ इति प्रथमस्य न प्राप्नोति । उवायेति-अत्र वयादेशे किदsभावात् 'यजादिवचे' ४-१-७६ इत्यस्याप्रवृत्तौ द्वित्वे 'यजादिवश्' ४-१-७२ इति पूर्ववकारस्य वृत् ।
अविति वा ॥ ४. १.७५ ॥
वेगोऽयकारान्तस्याविति परोक्षायां परतो म्वद्वा न भवति । बवतुः, ववः, ऊवतुः, ऊवः । द्वित्वे कृते परत्वाद्धातोरवादेशे सति पश्चात् पूर्वस्य समानस्य दीर्घः । अय इति किम् ? ऊयतुः, ऊयुः ।।७।।
न्या० स०-प्रवितिवा-वचतुरिति-द्वित्वात् प्रागेव 'यजादिवचेः ४-१-७६ इत्यनेन प्राप्तमनेन विकल्प्यते, द्वित्वे तु कृते पूर्वस्य 'यजादिवश्' ४-१-७२ इति प्राप्तं 'वेरयः' ४-१-७४ इत्यनेन निषिध्यते ।
ऊवतुरिति-अत्र पूर्वं य्वृत्ततो द्वित्वं * वृत्सकृत् * इति न्यायात् पश्चात्वकारस्य न य्वत् ।