________________
५२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० ३७-३८.]
सम्प्रति मन्यसे' इति वाक्यसूचनायाऽऽकारः प्रयुज्यते। तथा स्मृतेः सूचक आकारः प्रयुज्यते, ततः स्मृत्यर्थो निर्दिश्यते-प्रा एवं नु तदिति ।। ३६ ।।
ओदन्तः ॥१. २. ३७ ॥
ओकारान्तश्चादिः स्वरे परेऽसन्धिर्भवति । अहो अत्र, उताहो इदम्, अहो एतत्, अथो अस्मै, हंहो आगच्छ, अडो एहि, नो इन्द्रियम् । चादि- 5 रित्येव ? गवीश्वरः, अगौगौंः समपद्यत-गोऽभवत् ; मिथोऽत्र, मिथोशब्दः स्वरादिर्न तु चादिः, 'तिरोऽभवत् ; नमोऽकरोत्; अदोऽभवद्' इत्यादिषु लाक्षणिकत्वाच्च न भवति । 'अहो' इत्यादयोऽखण्डाश्चादय इति पृथग् योगः ।। ३७ ।।
न्या० स०-प्रोदन्त इति । 'समपद्यत' इति वृत्तावर्थकथनम्, न तु च्वेरारम्भक-10 मिदं वाक्यम्, “कृभ्वस्ति" [ ७. २. १ ६. ] योगे एव च्वेविधानात् । गोऽभवदिति-पत्र "अधरण तसु०" [१. १. ३२.] इति, “गतिः" [ १. १. ६. ] इति वाऽव्ययत्वे सेलु पि "एदोतः पदान्तेऽस्य." [ १. २. २७. ] इति अलोपः । इत्याद्यपीति-'तिरस् नमस् अदस्' इत्याद्यपि स्वरादिर्न तु चादिरित्यर्थः । अहो इत्यादय इति-अह+उ-अहो इति, उत+ अह+उ-उताहो इति, आह + उ-पाहो इत्यादावर्थाभेदात् चादिसमुदायस्यापि चादित्वात् 15 पूर्वेणैव सिद्धत्वादनर्थकमिदमिति परस्याशयः, नवम्-एकनिपातत्वाच्चादिषु तथैव पाठात पूर्वेण न प्राप्नोतीति पृथग्योगारम्भ इत्याह-अहो इत्यादय इति ।। ३७।।
सौ नवेतौ ॥ १. २. ३८ ॥
सिनिमित्तो य प्रोदन्तः स इतौ परेऽसन्धिर्वा भवति । पटो! इति, पटविति; साधो ! इति, साधविति । साविति किम् ? अहो इति । गवित्य-20 यमाह, गौरिति वक्तव्येऽशक्त्या 'गो' इत्युक्तमनुक्रियते, स्याद्वादाश्रयणाच्चानुकार्याऽनुकरणयोरभेदविवक्षायामसत्यर्थवत्त्वे विभक्तिर्न भवति । इताविति किम् ? पटोऽत्र ॥ ३८ ।।
____ न्या० स०-सौ नवेत्यादि-आमन्न्यार्थविहितः सिरत्र ग्राह्यः, अन्येन स्वरस्य व्यवधानाद् प्रोकारस्यासम्भवाच्च प्राप्तेरभावात् प्रतिषेधोऽनर्थकः । 'वा' इत्युक्तऽपि विकल्पे 25 सिद्ध 'नवा' इत्यधिकारार्थं कृतम्, तेन सर्वत्र यत्र नवेति तत्राधिकारः, यत्र तु वेति तत्र नाधिकार इति ।।३८ ।।