________________
[ पा० २. सू० १७ - १८.]
[ ४३
प्रध्ययनम्; हलस्य ईषा - हलीषा, एवम् - लाङ्गलीषा; मनस ईषा - मनीषा; हलीशा ; लाङ्गलीशा' इत्यादि, पृषोदरादित्वाद् भविष्यति । कथं तुवै त्वौ, वैन् ? निपातान्तरमेतत् ।। १६ ।।
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
न्या० स० - श्रनियोग इत्यादि । श्रवधारणम् अवश्यम्भाव इत्यर्थः । इहेवेतिवाक्यालङ्कारे एवशब्दः । प्रमवेति एतेषु सर्वेष्वपि स्वरूपाख्यानमेवास्ति, न तु व्यापारण- 5 मिति । यद्यव्ययेन सह समासस्तदा श्रमा-श्रमन्तेनैवेत्यर्थः, निमूलकाषं कषतीत्यादाविति । वृत्तिरपीति - 'मुमूर्ष' इत्येवंरूपा सन्प्रत्ययस्य वा वृत्तिः प्रवृत्तिरित्यर्थः । सीम्नोऽन्त एकदेशः । प्रध्ययनमिति - प्रशब्दस्य प्रत्ययान्तस्य हितादित्वात् समासः । त्वै इति - तुशब्दस्यो कारलोपे त्वं इति रूपं मन्यते परः, ततः केन सूत्रेणावर्णलोप इति परस्याशयः ।
।। १६ ।।
10
वौष्ठतौ समासे ॥ १.२.१७ ॥
प्रोष्ठशब्दे श्रोतुशब्दे च परेऽवर्णस्य लुग् वा स्यात्, तौ चेन्निमित्तनिमित्तिनावेकत्र समासे भवतः । बिम्बोष्ठी, बिम्बोष्ठो, बिम्बोष्ठा, बिम्बोष्ठा; स्थूलोतु:, स्थूलौतुः । समास इति किम् ? हे राजपुत्रौष्ठं पश्य, हे छात्रौत्स्वरं शृण ु । अवर्णस्येत्येव ? शुच्योष्ठी ।। १७ ।।
6
15
न्या० स० – वौष्ठौतावित्यादि श्रत्र सौत्रत्वात् समाहारः, अन्यथा “प्राणितूर्य ० ' [३. १. १३७ ] इति 'स्वैः' इति व्या त्या निषधः स्यात्, यद्वा पुटापुटिकेतिवद् प्रष्ठावयवयोगात समुदायोऽप्योष्ठ इति प्रक्रियया कर्मधारयः । तौ चेन्निमित्तंति - तेन प्रा ईषद् ओष्ठः - अनेनैवाऽऽङो लोपे प्रोष्ठः, परम प्राष्ठो यासां ताः परमौष्ठा इत्यत्र लुग् न भवति । बिम्ब्याः फलं बिम्बम्, " हेमादिभ्योऽञ" [६. २. ४५.] ।। १७ ।।
20
ओमाङि ॥ १.२.१८ ॥
अवर्णस्य प्रोमि प्राङादेशे च परे लुग् भवति, आङि दीर्घत्वेनैव सिद्धे लुग्विधानमनर्थकं स्यादिति 'आङ्' इति प्राङादेशो गृह्यते । अद्योङ्कारः, सोमित्यवोचत् ; आङि - प्रा + ऊढा - प्रोढा, अद्य + प्रोढा - प्रद्योढा; सा + प्रोढासोढा ; आ + ऋश्यात् - अर्थात्, अद्य + अर्थात् - अद्यर्थ्यात् खट्वा + अर्थात् - 25 खट्वर्ण्यात्, आ + इहि - एहि ; उप + एहि - उपेहि; परा + एहि - परेहि; एवम्उपेतः । प्रमाङीति किम् ? तवोदनः । अवर्णस्येत्येव ? आ + ऋतोः - प्रर्तोः, दध्यर्तोः ।। १८ ॥