________________
[पा० २. सू० ५-६.]
. श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ ३७
इत्यादेशौ वा भवतः, तौ च ऋकार-लकारौ ऋता लता च सह ऋकारस्य वा भवतः । ऋता-पितॄषभः, पितृ षभः, पितृऋषभः । लता-होत्ल कारः, पक्षे होतृ कारः. होतृलकारः । तौ च-पितृषभः, होत्लकारः, पक्षे यथाप्राप्तम् । अत्रापि ऋवर्णस्य स्थानित्वमिच्छन्त्येके ।। ४ ।।
___ न्या० स०-ऋतो० इत्यादि-होल्कार इति-होतुल कार इति षष्ठीसमासः, होतृ-5 संबन्धी, होत्रा लिखित उच्चारितो वा लकार इत्यर्थः ।। ४ ॥
ऋस्तयोः ॥ १. २. ५॥
तयोः-पूर्वस्थानिनोल कार-ऋकारयोः स्थाने यथासंख्यमृता लता च परेण सहितयोऋकारो द्विमात्र आदेशो भवति । कृषभः । होतृ कारः ।।५।।
न्या० स०-ऋस्तयोरिति । अथ ऋकार-लकारयोः सजातीयत्वस्य पूर्व प्रति-10 पादितत्वात् “समानानां तेन०" [ १. २. १. ] इत्यनेनैव द्विमात्र ऋ कारः सेत्स्यति, किमनेन ? न च वाच्यं क्लऋषभ इत्यत्र लकारस्य स्थानित्वाद् दीर्घत्वे, प्रत्यासन्नत्वाद् लू कारः स्यादित्यादि, यतो द्वयोः स्थानित्वमुक्तं तत्र ऋकारमेव स्थानिनमाश्रित्य दीर्घ क्रियमाणे प्रत्यासत्त्या ऋकार एव भविष्यति, सत्यम्-स्यादेवं यदि ऋकारस्यैव स्थानित्वे किञ्चिनियामकं स्यात्, यावता द्वयोः षष्ठी-तृतीयानिदिष्टयोः स्थानित्वमिति पूर्वं परं15 वा लकाररूपं स्थानिनमाश्रित्य दीर्घ क्रियमाणे लू कारोऽपि स्यात्, ऋकार एव चेष्यते इत्येतदर्थमस्यारम्भ इति ।। ५ ।।
अवर्णस्येवर्णा दिनैदोदरल ॥ १. २. ६ ॥
अवर्णस्य स्थाने इवर्णोवर्ण-ऋवर्ण-लवर्णैः परैः सहितस्य यथासंख्यमेत् प्रोत् अर् अल् इत्येते आदेशा भवन्ति । देवेन्द्रः । तवेहा । मालेयम् ।20 सेक्षते । तवोदकम् । तवोढा । गङ्गोदकम् । सोढा ।'वृक्ष इन्द्रम्, त इन्द्रमित्यादौ च डौ जस इकारे चैकपदाश्रयत्वेनान्तरङ्गमेत्वमेव भवति, न तु परपदाश्रितं बहिरङ्गमिकारस्य दीर्घत्वम् । परमर्षिः । तवर्कारः। महर्षिः । सर्कारेण । तवल्कारः । सल्कारेण । त्रिमात्रादेरपि स्थानिनः स्थाने द्विमात्रावेवैदोतौ - भवतः, सूत्रे तयोरेव विवक्षितत्वात् । अवर्णस्येति किम् ? दधीदम् । मधूदकम् ।25 पितृ षभः । क्लृ कारः । इवर्णादिनेति किम् ? दण्डाग्रम् ॥ ६ ॥