________________
[पा० २. सू० ६४.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ५७६
स्त्र्येकार्थेषुत्तरपदेषु ह्रस्वाऽन्तः पुंवच्च वा भवति । तर, पचन्तितरा, पचत्तरा, पचन्तीतरा, श्रेयसितरा, श्रेयस्तरा, श्रेयसीतरा, विदुषितरा, विद्वत्तरा, विदुषीतरा। तम, पचन्तितमा, पचत्तमा,पचन्तीतमा, श्रेयसितमा श्रेयस्तमा,श्रेयसीतमा, विदुषितमा, बिद्वत्तमा, विदुषीतमा, रूप, पचन्तिरूपा, पचद्र पा, पचन्तीरूपा, श्रेयसिरूपा, श्रेयोरूपा, श्रेयसीरूपा, विदुषिरूपा, विद्वद् पा, विदुषीरूपा। कल्प, 5 पचन्तिकल्पा, पचत्कल्पा, पचन्तीकल्पा, विदुषिकल्पा, विद्वत्कल्पा, विदुषीकल्पा, ब्रुव, पचन्ती चासौ ब्रुवा च पचन्तिब्रुवा, पचब्रुवा, पचन्तीब्रुवा, श्रेयसिब्रुवा, श्रेयोब्रुवा, श्रेयसीब्रुवा, विदुषिब्रुवा, विद्वब्रुवा, विदुषीब्रुवा, चेलट्, टिद्वचनं ङ्यर्थम्- पचन्ती चासौ चेली च पचन्तिचेली, पचच्चेली, पचन्तीचेली, श्रेयसिचेली, श्रेयश्चेली, श्रेयसीचेली, विदुषिचेली, विद्वच्चेली, विदुषीचेली, गोत्र,10 पचन्ती चासौ गोत्रा च पचन्तिगोत्रा, पचद्गोत्रा, पचन्तीगोत्रा, श्रेयसिगोत्रा, श्रेयोगोत्रा, श्रेयसीगोत्रा, विदुषिगोत्रा, विद्वद्गोत्रा, विदुषीगोत्रा, मत, पचन्ती चासौ मता च पचन्तिमता, पचन्मता, पचन्तीमता, श्रेयसिमता, श्रेयोमता, श्रेयसीमता, विदुषिमता, विद्वन्मता, विदुषीमता, हत, पचन्ती चासौ हता च पचन्तिहता, पचद्धता, पचन्तीहता,श्रेयसिहता, श्रेयोहता,श्रेयसीहता, विदुषिहता,15 विद्वद्धता, विदुषीहता, एवं सुदतितरेत्यादि ब्रुवादयः कुत्साशब्दाः 'निन्द्यं कुत्सनैः' [३. १. १००.] इति च समासः । ऋदुदिदिति किम् ? कुमारितरा, किशोरितरा, किशोरितमा। एकार्थ इत्येव ? पचन्त्या हता-पचन्तीहता। विदुष्या हता-विदुषीहता। तरादिष्विति किम् ? पचत्पाशा। विद्वद्वृन्दारिका ।। ६३ ।।
20 न्या० स०--ऋदुदि० । अत्र श्रेयस् शब्दात् कल्पप् नोदाह्रियते अतमबादेरिति वचनात् । पचन्तिहतेति हतशब्दस्य पापादित्वेऽपि सूत्रत्वाद् बाहुलकाद् वा समासः । चेलेति 'चिलत् वसने' चिलति गुणान् इति 'लिहादिभ्यः' [५. १. ५० ] इत्यच् । गोत्रेति अहं पचामोत्येवंरूपां गां वाचं त्रायत इति गोत्रा, 'पातो ड' [५. १. ७६.] इति डः। मतेति मन्यतेः सत्यर्थे 'ज्ञानेच्छा' [ ५. २. ६२. ] इत्यादिना क्तः। कुमारितरे-25 त्यादिषु 'ड्यः' [३. २. ६४.] इत्यनेन सूत्रेण ह्रस्वः ।। ३. २. ६३ ।।
ड्यः ॥ ३. २.६४ ॥ यन्तस्य परत: स्त्रीलिङ्गस्य तरादिषु प्रत्ययेषु ब्रुवादिषु चोत्तरपदेषु