________________
[पा० १. सू० २८-३०.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ २५
शिघु ॥ १.१.२८ ॥
जस्-शसादेशः शिर्घुट्संज्ञो भवति । पद्मानि तिष्ठन्ति, पद्मानि पश्य । घुट्प्रदेशा:- " घुटि" [१. ४. ६८. ] इत्यादयः ।। २८ ।।
पुं-स्त्रियोः स्यमैौजस् ॥ १.१.२६ ।।
रिति प्रथमा द्वितीयाद्विवचनयोरविशेषेण ग्रहणम् । सि अम् औ २5 जस् इत्येते प्रत्ययाः पुंलिङ्ग स्त्रीलिङ्ग च घुट्संज्ञा भवन्ति । राजा, राजानम्, राजानौ तिष्ठतः, राजानौ पश्य, राजानः । स्त्रियाम् -सीमा, सीमानम्, सीमानौ तिष्ठतः, पश्य वा, सीमानः । “नि दीर्घः” [१. ४. ८५. ] इति दीर्घः । पुं-स्त्रियोरिति किम् ? सामनी, वेमनी; घुट्त्वाभावाद् दीर्घो न भवति । किं पुनः पुमान् स्त्री वा ? लिङ्गम् । किं पुनस्तत् ? अयम्, इयम्, 10 इदम् इति यतस्तत् पुमान् स्त्री नपुंसकम् इति लिङ्गम् । तच्चार्थधर्म इत्येके, शब्दधर्म इत्यन्ये, उभयथापि न दोषः ।। २६ ।।
न्या० स०- - पुंस्त्रियोः ० - अलौकिकोऽय निर्देशः । अन्यथा पुमांश्व स्त्री चेति कृतेSत्वात्स्त्रीशब्दस्य प्राग्निपाते स्त्रियाः पुंसो द्वन्द्वाच्च' [ ७. ३. ९६. ] इति समासान्ते च स्त्रीपुं मयोरिति स्यात् । अनेन चैतज्ज्ञाप्यते क्वचिदलौकिको निर्देशो भवतीति । स्यमौज-15 सिति । अत्र व्यतिक्रमनिर्देश एवावृत्यौकारद्वयं ग्रहणं साधयति । तथाहि श्रच प्रश्च श्रमौ । ततः सिश्च प्रमौ च जस् चेति कृतेऽम्सहचरितस्य द्वितीयाद्विवचनस्य ग्रहः । त्या तु व्याख्याने श्रश्व जस् च श्रौजस् । सिव श्रम् च प्रजस्चेति कृते जस् साहचर्यात्प्रथमाद्विवचनस्य ग्रहः । एकशेषो वा क्रियते । श्रश्च श्रश्व श्रावो । ततः सिश्च श्रम् च प्रवौ च जस् च तत्तथेति, इत्याह श्रौरिति ।
20
स्वरादयोऽव्ययम् ॥ १. १. ३०
।।
स्वः सुखयति, स्वरागच्छति ।
एहि जाये ! “छायेव या
स्वरादयः शब्दा अव्ययसंज्ञा भवन्ति । स्वा रोहाव, स्वः संजानीते, स्वः स्पृहयति, श्स्वर्जलधेर्जलेषु” । स्वर्णसति, अन्तर्यामि अन्तर्गसति । 'प्रत्युच्चसौ, प्रत्युच्चैस ः ' इत्यत्रोच्चैरतिक्रान्तो यस्तदभिधायकस्य पूर्णपदार्थप्रधानस्य समासस्य संबन्धी 25 स्यादिर्नोच्चैः शब्दस्य, तेन "अव्ययस्य" [ ३. २. ७.] इति लुप् न भवति, 'परमोच्चैः, परमनीचं :' इत्यत्र तु उत्तरपदार्थप्रधानत्वात् समासस्याव्यय