________________
५४० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० १५६.]
न्या० स०--कडारा०। जैमिनिकडार इति जेमन्तीति 'विभुजेमामिनः' जेमिनः, ' यद्वा जेमेः 'विपिनाजिनादयः' २८४ (उणादि) इतीने जेमिनस्तस्यापत्यं ऋषित्वेऽपि बाह्वादेराकृतिगणत्वादिनि जैमिनिः। गडुलगालव इति गडुरस्याऽस्ति सिध्मादित्वात् लः। गडोरपत्यं, ऋष्णण्, ऋफिडादित्वाल्लः ।। ३. १. १५८ ।।
धमर्थािदिषु द्वन्द्वे
॥ ३. १. १५६ ॥
धर्मार्थादौ द्वन्द्व समासे प्राप्तपूर्वनिपातं वा पूर्वं निपतति । धर्मायौं, अर्थधमौं, कामाथौं, अर्थकामौ, शब्दाथौं, अर्थशब्दौ, अाद्यन्तौ, अन्तादी, अग्नेन्द्रौ, इन्द्राग्नी, चन्द्राकौं, अर्कचन्द्रौ, अश्वत्थकपित्थौ, कपित्थाश्वत्थौ, इत्यादिषु स्वराद्यदन्तत्वान्नित्यं पूर्वनिपाते प्राप्ते, सर्पिर्मधुनी, मधुसर्पिषी, गुणवृद्धी, वृद्धिगुणौ, दीर्घलघू, लघुदीघौं, चन्द्रराह, राहुचन्द्रौ, इत्यादिष्विदु-10 दन्तत्वान्नित्यं पूर्वनिपाते प्राप्ते, तप:श्रुते, श्रुततपसी, द्रोणभीष्मौ भीष्मद्रोणौ,इत्यादिष्वय॑त्वान्नित्यं पूर्वनिपाते प्राप्ते, शकृन्मूत्रम्, मूत्रशकृत्, कुशकाशम्, काशकुशम्, करभरासभौ, रासभकरभौ इत्यादिषु लघ्वक्षरत्वात्पूर्वनिपाते प्राप्ते, समीरणाग्नी, अग्नीसमीरणौ, आदित्यचन्द्रौ, चन्द्रादित्यौ, पाणिनीय रौढीयाः, रौढीयपाणिनीयाः, जित्याविपूयविनीयाः, विपूयविनीयजित्याः, इत्यादिष्वल्प-15 स्वरत्वान्नित्यं पूर्वनिपाते प्राप्ते, ब्राह्मणक्षत्रियविट्शूद्राः, शूद्रविक्षत्रियविप्राः, भीमसेनार्जुनौ, अर्जुनभीमसेनौ, देवापिशंतनू, शंतनुदेवापी, इति वर्णभ्रातृलक्षणेऽनुपूर्वं निपाते प्राप्ते विकल्पार्थं वचनम् । बहुवचनमाकृतिगणार्थम् । तेन वसन्तग्रीष्मौ, ग्रीष्मवसन्तौ, शुक्रशुची, शुचिशुक्रौ इत्यादयोऽपि द्रष्टव्याः ।। १५६ ।।
न्या० स०--धर्मार्थादि०। सपिर्मधुनी इति 'न दधि' [३. १. १४५.] इति न समाहारः । तपःश्रुते इति दधिपयमादित्वान्नित्यमत्रैकार्थत्वाभावः। अत्राय॑त्वात्तपोभीष्मयोनित्यं पूर्वनिपातः प्राप्त इति न्यासः । शकृन्मूत्रमिति अत्रैकवद्भावो ‘गवाश्वादिः' [ ३. १. १४४. ] इत्यनेन । रौढीया इति रूढस्यापत्यं रौढिस्तस्य छात्त्रा ‘दोरीयः' [६.३.३२. ] तेन नटवधीति नटस्यापि जातित्वं अत्रिलिङ्गा च यान्विता आजन्मेति अनेन25 कुमारादय इव नटं कुलमिति । विपूयविनीयजित्या इति यादृश एव गणे दृष्टस्तादृश एव प्रयोगः, न तु विनीयविपूयजित्यादयः जित्याशब्दस्यैव पूर्वपरभावः ॥ ३. १. १५६ ।।