________________
५३४ ]
. बृहवृत्ति-लघुन्याससंवलिते
[पा० १. सू० १४६.]
पूर्वनिपातः, एवं तन्दुलकिण्वम्, चित्ररथवालीको, स्रातकराजानौ, उशीरबीजशिजास्थम्, प्रारट्वायनिचान्धनि, अधरोष्ठम् । वैकारिमतगाजवाजम्, गौपालिधानपूलासम्, कुरण्डस्थलपूलासम्, दारजारौ, दारशब्द एकवचनान्तोप्यस्ति अत्र नियमे, दारार्थम् अत्र तु स्वराद्यदन्तत्वादर्थशब्दस्य पूर्वनिपाते प्राप्ते दारशब्दस्य पूर्वनिपातः, एवं विष्वक्सेनार्जुनौ, शूद्रायौं, विषयेन्द्रियाणि, 5 गवाश्वम्, अवन्त्यश्मकाः, चित्रास्वाती, माणविके, केशश्मश्रु-अत्रेदुदन्तत्वेन स्वातिश्मश्रुशब्दयोः पूर्वनिपाते प्राप्ते चित्राकेशयोः पूर्वनिपातः, एवं भार्यापती, पुत्रपती, स्वसृपती, जायापती, जंपती, दंपती, गणपाठाज्जायाशब्दस्य जंभावो दंभावश्च वा निपात्यते, पुत्रपश्, शिरोजानु, शिरोविजु, नरनारायणौअय॑त्वान्नारायणस्य पूर्वनिपाते प्राप्ते नरस्य पूर्वनिपातः, एवं सोमरुद्रौ,10 कुबेरकेशवौ, काकमयूरो, उमामहेश्वरौ, पाण्डुधृतराष्ट्रौ, ज्येष्ठभ्रातृत्वेन धृतराष्ट्रस्य पूर्वनिपाते प्राप्ते पाण्डोः पूर्वनिपातः, एवं विष्ण वासवौ । बहुवचनमाकृतिगणार्थम्, तेन क्वचिद्विकल्पः, पुरुषोत्तमः, उत्तमपुरुषः, मध्यगृहम्, गृहमध्यम्, अधरबिम्बम्, बिम्बाधरः, प्रोष्ठबिम्बम्, बिम्बोष्ठः इत्यादि ।। १४६ ।।
15
न्या० स०-राजद । दन्तानां राजेति तेन राजा च दन्ताश्चेति द्वंद्व राजदन्ताः दन्तराजान इत्यव्यवस्थैव । भृष्टलुञ्चितमिति 'ऋत्तुषमृष' [४. २. २४.] इति सूत्रे क्तस्यापि कित्त्वविकल्पं केचिदिच्छन्ति तन्मतेनेदम् । यद्वा ण्यन्तस्य लुञ्चां करोति रिणच, ततः क्तः। नग्नमषितमिति न वस्ते इति 'दिवनग्न' इति साधः । यदवा न विद्यन्ते ग्नाः श्रियश्छन्दांसि वा यस्य स नग्नः, अथवा 'अोलजैङ स्थाने प्रोनङ केचित्20 पठन्ति, तन्मतेन क्तप्रत्यये नग्नः । अपितोतमिति ऊयैङ इत्यस्य ऊतम्, वेंग इत्यस्य उतं वा। उप्तगाढमिति उप्यते स्मास्मिन्निति कार्यम् । तन्दुलकिण्वमिति किरिणः सौत्रः 'निघृषीष्यषि' ५११ (उणादि) इति किति वप्रत्यये किण्वं सुराबीजम् । चित्ररथो देवविशेषः, चित्रश्चासौ रथश्च वा, वेदं समाप्य 'स्नाताद्व दसमाप्तौ' [ ७. ३. २२. ] इति कप्रत्ययः। उशीरबीजशिजास्थमिति उशीरं बीजमस्मिन् उशीरवद् बीजमस्मिन्निति25 वा, उशीरबीजो नाम पवतः। शिजायां तिष्ठतीति शिवास्थः पर्वतस्ततो द्वद्वः ।
आरट्वायनिचान्धनीति आरटतीति 'प्रवाह' ५१४ (उणादि) इति 'लटिखटि' ५०५ (उणादि) इति बहुवचनाद् वा निपातस्तस्यापत्यं 'अवृद्धाद्दोर्नवा' [६. १. ११०.] इत्यायनि । 'चमन्तीति क्विप् दीर्घः', चामां धनमस्य स चान्धनः, यद्वा चम्यते