________________
[ पा० १ सू० १०६.] श्रीसिद्धहेमचन्द्र शब्दानुशासने तृतीयोऽध्यायः [ ४६५
वृन्दारकः, गौश्वासौ वृन्दारकश्च गोवृन्दारकः, एवमश्ववृन्दारकः, गोनागः, अश्वनागः, गोकुञ्जरः श्रश्वकुञ्जरः, वृन्दारकादीनां जातिशब्दत्वेऽपि उपमानात्पूजावगतिः । पूजायामित्येव ? शोभना सीमा स्फटा यस्य स सुसीमो नागः, -नात्र नागशब्दः पूजां गमयति किंतु जातिमात्रम् । देवदत्तो नाग इव मूर्ख इत्यत्र तूपमानेनापि निन्दैव गम्यते । व्याघ्रादेराकृतिगणत्वात् 5 'उपमेयं व्याघ्राद्यैः साम्यानुक्तौ' [ ३. १. १०२. ] नियमार्थं साम्योक्तावपि विधानार्थं च वचनम् - तेन सिद्धम् ।। १०८ ।।
इत्येव सिद्धे पूजायामेवेति गोनागो बलवानित्यादि
न्या० स०——-वृन्दारक० । वृन्दारकादीनामिति ननु वृन्दारकादयो जातिशब्दा न ते सदादिवत् पूजावचनाः कथं तैः समासे पूजा गम्यते ? इत्याह- उपमानादिति 110 अयमर्थः वृन्दारकादिगताः केचित् पूजानिमित्ता गुणाः स्वप्रवृत्तिनिमित्तैकार्थसमवायितया वृन्दारकादिशब्दैरुच्यन्ते तद्गतगुणोक्तावेव चोपमेयताऽपि । यथा संग्रामे विचरत्येष पुरुषः पुरुषो यथा । एवं वृन्दारकादिगुणप्रतिपादनपरे प्रयोगे उपमानगत्या पूजा गम्यत इत्यर्थः । सुसीमो नाग । इति अत्र सुसीमः संज्ञाशब्दस्तस्य नागेनाभिधेयं परिच्छिद्यते न तु पूजा प्रतिपाद्यत इत्याह- नात्रेत्यादि । इदं तु पूर्वैर्देशितत्वाद्दर्शितं परमार्थतस्तु नेदं प्रत्युदाहरणम् 115 यदुपाध्यायः सुसीमो नाग इति त्वनागस्य सुसीमत्वाभावात् सुसीमस्य नागविशेषसंज्ञात्वाद् विशेष्यत्वाभावान्न प्रत्युदाहरणमिति । अत एव द्वितीयं प्रत्युदाह्रियते देवदत्तो नाग इव मूर्ख इति । हस्तीव मूर्ख इत्यर्थः । अत्रोपमानेनाऽपि निन्दैव गम्यते न पूजा । कुञ्जरशब्दस्य व्याघ्रादिपाठे प्रयोजनं चिन्त्यम् ।। ३. १. १०८ ।।
कतर कतमौजातिप्रश्ने ॥ ३.१.१०६ ॥
कतरकत मावित्येतावेकार्थों जातिप्रश्ने गम्यमाने सामर्थ्याज्जातिवाचिना नाम्ना सह समस्येते, स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । कतरश्वासौ कठश्च– कतरकठः, एवं कतरकालाप:, कतमकठः, कतमकालापः, कतरगार्ग्यः कतमगार्ग्यः । जातिप्रश्न इति किम् ? गुणक्रियाद्रव्यप्रश्ने न भवति - कतरः शुक्लः, कतमः शुक्लः, कतरो गन्ता, कतमो गन्ता, कतरः कुण्डली, कतमः 25 कुण्डली, - ' विशेषणं विशेष्येण' - [ ३. १. ε६. ] इत्येव सिद्धे जातिप्रश्न एवेति नियमार्थं वचनम् ।। १०६ ।।
न्या० स० —— कतरक० । कतमगार्ग्य इति कठ इत्यादि चरणं गार्ग्य इत्यादि
20