________________
४८८ ]
बृहवृत्ति-लघुन्याससंवलिते
पा० १. सू० ६६.]
इत्यादिनापि न भवति, नियमार्थत्वादस्य । एकस्य समाहारायोगादपूपेन समासे । कथमेकापूपी-एकस्याप्यनेकपर्यायोपनिपातिनोऽनेकत्वसंभवे समाहारोपपत्तेः । द्विगुश्चेति चकारः कर्मधारयतत्पुरुषसंज्ञा समावेशार्थः । अनाम्रीति किम् ? पञ्चर्षीणामिदं पाञ्चर्षम्, एवं दाशार्हम्,-अत्र द्विगुत्वेऽनपत्यप्रत्ययस्य लुप् स्यात् । अयंग्रहणमुत्तरत्र द्विगुश्चेत्यस्याननुवृत्त्यर्थम् । द्विगुप्रदेशाः 'द्विगोः 5 समाहारात्' [२. ४. २२.] इत्यादयः ॥ ६६ ।।
न्या० स०--संख्या स०। पञ्चाम्रा इति सन्निवेशादिविशेषविशिष्टानां पञ्चानामाम्राणामियं संज्ञा। फलितः एकः पञ्चाम्र इति समुदायेषु हि वृत्ताः शब्दा अवयवेष्वपि वर्तन्ते इति बहुसंख्याकाम्राद्यभिधायकोऽपि पञ्चाम्रादिशब्द एकस्मिन्नप्याम्रादो प्रयुज्यत इति । अध्यर्द्ध कंस इति अत्र 'कंसार्द्धात्' [ ६.४. १३५. ] इतीकट 10 क्रीतेऽर्थे 'अनाम्न्यद्विः प्लुप्' [ ६. ४. १४१.] । पञ्चनावप्रिय इति मतान्तरेऽपि बाहुलकाद् बाधन्ते, स्वार्थिकाः क्वचिदित्यतो वा ङीन, स्वमते तु अणन्तानाम्नो विहितेति न प्राप्नोत्येव । द्वचह्नजातः त्रिमासजात इत्याद्यर्थमुत्तरग्रहणं कर्त्तव्यमेव अन्यथा द्विगुविषयाभावात् 'कालो द्विगौ च मेयैः' [३. १. ५७.] इति समासाप्रवृत्तिः स्यादतो न वाच्यं, तद्धितविषयेऽप्येषु समासो भविष्यतीति। पञ्चानाम् पूलानां समाहार इति15 समाहारः समूहः इति सामूहिकप्रत्ययः प्राप्नोति ? न, समासेनैव तस्योक्तत्वात् । ननु समाहारसमूहयोरेकार्थत्वात् तद्धित इत्येव समासो भविता किं समाहारग्रहणेन, अथ तद्धितोत्पत्तिः प्राप्नोतीति चेत् उत्पद्यतां द्विगुत्वात् 'द्विगोरनपत्ये' [६. १. २४.] इति लुप् भविष्यति इति न काचिद् हानिरिति ? सत्यं, 'परिमाणात्तद्धित' [ २. ४. २३. ] इति नियमात् पञ्चपूलीत्यादी 'द्विगो: समाहारात्' [२. ४. २२. ] इति डीन स्यात्,20 तथा पञ्चकुमारि इत्यादौ 'ङ यादेगौणस्य' [२. ४. ६५. ] इति हु यादेर्लोपः स्यात् । पञ्चगवमिति 'वाञ्चलेरलुकः' [ ७. ३. १०१. ] इत्यधिकृते 'गोस्तत्पुरुषात् [७. ३. १०५.] इत्यट् न स्यात् ।
अद्ध पञ्चमपूलीति संज्ञातद्धितोत्तरपदेषु नित्यसमासः, समाहारे तु विकल्पस्तत्र वाक्यमपि हि भवति, पञ्चानां पूलानां समाहार इति । समावेशार्थ इति तेन गोस्तत्पुरुषात्25 पञ्चसर्वविश्वादित्यादि सिद्धम् । अयंग्रहणमिति यद्ययमिति सूत्रांशो न स्यात्ततो यथा कर्मधारयश्चेत्यनुवर्तते तथा द्विगुश्चेत्युप्युत्तरत्रानुवर्ततेति वक्ष्यमाणा अपि समासा द्विगुसंज्ञाः स्युः, ततः परमा नौः परमनौरिति 'नावः' [७. ३. १०४.] इति समासान्तः स्यात्, समाहारे दिक्शब्दो न संभवति, समाहारो हि मूर्त्तानां युगपत्कालानां संभवति इति समाहारोदाहरणं दिग्शब्देन न दर्शितम्, पञ्च च ते गावश्चेत्यपि कृते समासान्त-30 विषयेऽपि कृते समासान्तविषये समासो भवत्येव, ततः पञ्चगवा इत्यादयोऽपि ।। ३. १.६६ ॥