________________
४३४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० २०.]
संनिकृष्टदशानः । पूरणस्यार्धपूर्वत्वविशेषणं किम् ? पञ्चमी विंशतिर्येषां ते पञ्चमीविंशतयः ऊनपञ्चमा विंशतयो येषां ते ऊनपञ्चविंशतयः । पूरणमिति किम् ? अर्धद्वया विंशतयो येषां तेऽर्धद्वयविंशतयः । द्वितीयाद्यन्यार्थ इति किम् ? अासन्ना दश, अधिका दशभिः । तथाधिका षष्टिर्वर्षाण्यस्येति वाक्येऽधिकषष्टिशब्दयोरनेन द्विपदो बहुव्रीहिर्न भवति, यदि 5 स्यात्, समासान्तो डः प्रसज्येत, न चासाविष्यते, उत्तरेण तु त्रिपदो बहुव्रीहिर्भवत्येव । अधिकषष्टिवर्षः-अधिका षष्टिर्येषां वर्षाणामित्यत्र त्वन्यार्थत्वेऽपि अनभिधानान्न भवति । 'एकार्थं चानेकं च' [३. १. २२.] इत्यनेनैव सिद्ध प्रतिपदविधानं डप्रत्ययविधावेतत्संप्रत्ययार्थम्, एवमुत्तरसूत्रमपि ।। २० ।।
न्या० स०--प्रासन्नादूरा०। पूरणमभिधेयत्वेन विद्यते यस्य प्रत्ययस्य यस्मिन् 10 वा अभ्रादित्वादकारे पूरणार्थविहितः प्रत्यय उच्यते, तस्य च केवलस्यासंभवात्तदन्तः शब्दस्तस्य चार्धादीति विशेषणमित्याह-पूरणप्रत्ययान्तमिति अर्द्ध आदिर्यस्य स चासौ पूरणश्च, द्वितीया आदिर्यासां विभक्तीनां ता द्वितीयादयः द्वितीयादयश्च तत् अन्यच्च तस्य अर्थः । आसन्नदशा इति प्रा दशभ्यः संख्येत्यस्य प्रायिकत्वादत्र दशन्शब्दः संख्याने वर्त्तते, परं संख्येयेन सह अभेदे बहुवचनं, यदि संख्येयवृत्तिना दशन्शब्देनासन्ना दश येषामित्येव 15 वाक्यं क्रियते, न दशत्वमिति तदा संख्यावाचिनेति, वृत्त्यंशेन निषेधान्न स्यादनेन समासः । नवैकादश वेति पर्यायश्च विघटेत, यत इत्थं कृते एकोनविंशत्यैकविंशतिसंख्याप्रतीतिः, यथा दशशब्दो दशत्वे संख्याने वृत्तस्तथा विंशत्यादयोऽपीत्याह-एवमासन्नविशा इति आसन्नदशा इत्यादिषु क्ताः इत्यनेन पूर्वनिपातः सिद्ध एव । अदूरदशा इत्यादिषु तु 'विशेषणसर्वादि' [३. १. ५०. ] इति संख्यायाः पूर्वनिपातो न भवति, 'प्रमाणीसंख्याड्ड:' [७. ३. १२८.]20 इति संख्यायाः समासान्तविधानात् । अधिका दश येभ्यो येषु वेति एकाद्यवयवापेक्षया यद्दशानामधिकत्वं तत् एकादशादिसमुदायापेक्षयाऽपि ज्ञेयं, तेन अधिकयोगे 'अधिकेन भूय सस्ते' [ २. २. १११. ] इति सप्तमीपञ्चम्योः सिद्धये यच्छब्देन बहूनामेकादशादीनामभिधानात् पञ्चमीसप्तम्योर्बहुवचनमित्याह-येभ्यो येषु वेति एकादशादिषु दशानामधिकत्वं किमपेक्षमित्याह-एकाद्यपेक्षमिति ननु तहि कथर्माधका दश यस्येत्येकवचनेन वाक्यं न कृतम् ? 25 उच्यते, बहुवचनमवयवावयविनोरभेदविवक्षया, एकादशादयोऽवयवाः, तत उपचारादवयवस्यैकस्यावयविनां बहुवचनं पश्चादवयवे च न विग्रहः क्रियतेऽधिकशब्देन एकादय आक्षिप्यन्ते इत्येकोऽवयवः दश इति द्वितीयोऽवयवस्तयोविग्रहः येषामिति समासार्थः, सत समदाय एकादशादिः। कोऽर्थः ? येभ्यो येषु वा एकादशादिसमुदायेषु एकाद्यपेक्षयाऽधिका दश इत्यर्थः।
30
अधिकविंशा इति अव्युत्पन्नोऽयमधिकशब्दस्तेन 'तद्धिताक' [ ३. २. ५४. ] इति