________________
[ पा० १. सू १.]
चैतद्वाच्यम् प्रत्ययसंबन्धमन्तरेण क्रियाविशेषस्यानभिव्यक्तेर्न धातोः पूर्वमुपसर्गेण संबन्धो युज्यते । यतः
४२० ]
बृहद्दवृत्तिलघुन्याससंवलिते
"बीजकालेषु संबद्धा, यथा लाक्षारसादयः । वरर्णादिपरिणामेन, फलानामुपकुर्वते ।। १ ।।”
"बुद्धिस्थादभिसंबन्धात्तथा धातूपसर्गयो । अभ्यन्तरीकृतो भेदः, पदकाले प्रकाश्यते ।। २ ।। "
5
यद्येवमुपेत्याधीत्येत्यादावन्तरङ्गत्वादेत्वदीर्घत्वयोः कृतयोर्हं स्वाभावातोऽन्तो न प्राप्नोति, सत्यम्; 'प्रसिद्धं बहिरङ्गमन्तरङ्ग' इति भविष्यति । प्रेजुः प्रोपुः इत्यत्र तु यज्वपोर्वृति द्वित्वे च सति अन्तरङ्गत्वात्समानदीर्घत्वे पश्चादेदोतौ । यद्वा पूर्वमेदोतौ ततोऽयवादेशे 'व्यञ्जनस्यानादेर्लु क्' ० [४. १. ४४. ] इति लुकि पुनरेदोतौ । ननु कर्तुं प्रकर्षेणेच्छति प्रचिकीर्षति इत्यादौ धात्वन्तरसंबद्धस्योपसर्गस्य तदर्थप्रतिपादकप्रत्ययादेव प्राक्प्रयोगः प्राप्नोति नैवम्, तस्याधातुत्वात्, समुदायस्यैव धातुत्वात् । एवं मनःशब्दात् सुभवतौ, दुर्भवतौ, अभिभवतौ क्यङ्प्रत्यये सुमनायते, दुर्मनायते, अभिमनायते हस्तिनातिक्रामति - प्रतिहस्तयति, सेनया अभियाति; 15 अभिषेरणयतीत्यादावपि द्रष्टव्यम् ।
धातोरिति प्राक्चेति चाधिकारो गतिसंज्ञां यावत् । प्र परा अप सम् अनु अव निस् दुस् निर् दुर् विप्राङ् नि अधि प्रति परि उप प्रति अपि सु उत् अभि इति प्रादिः ।। १ ।।
न्या० स० -- धातोः पूजार्थ० । श्रनेकार्थत्वाद्धातूनां कुत्रापि श्रूयमारणार्थबाधया-20 ऽर्थान्तरं द्योतयति, कुत्रापि श्रूयमाणमेवेत्युक्त - तदर्थद्योतीति । प्राक्शब्दस्याऽव्यवहिते वर्त्तनादाह-न पर इति । धात्वर्थः प्रशस्यते इति - शोभनत्वोद्भावनेन सिचिस्तौत्योरर्थस्य कर्तु : पूजा प्रतायत इत्यर्थः । गतार्थावऽधिपरी इति गतो ज्ञातोऽर्थोऽभिधेयं गतार्थी, योऽर्थोऽनयोद्यत्यस्तस्य प्रकररणादिवशादऽवगमे निष्प्रयोजनावेतावुच्येते इति गता
त्वं यद्येवं प्रकरणादिनोक्तत्वात्तदर्थस्य तयोः प्रयोगायोग : ? उच्यते, प्रकरणादिवशाद - 25 saगतार्थानामपि स्फुटतरार्थाऽवगत्यर्थः प्रयोगो लोके भवति । यथा - अपूपौ द्वौ ब्राह्मणी