________________
श्री सिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ४१३
न्या० स० -- इच्चापुं सो० । न् इत् - अनुबन्धो यस्य प्रत्ययस्याऽसौ - नित्, न नित् - अनित्, तस्य सम्बन्धी क् - प्रनित्क्, तस्मिन् । प्रिया खट्वा यस्याः “ शेषाद्वा” [ ७. ३. १७५. ] विकल्पेन कचि - प्रियखटिवकेत्यादि रूपत्रयं भवति । प्रापीति कृते उपश्ल ेषसप्तम्यैव प्राबुपश्लिष्टे ककारे इत्वमित्यर्थस्य सिद्धेः परग्रहणं नियमार्थमित्याहश्रावेव पर इति । सविकेति - सर्वा नाम काचित्, ततः स्वार्थे “यावादिभ्यः कः " 5 [ ७. ३. १५. ] “ङयादीदूतः के” [ २.४. १०४. ] ह्रस्वत्वे "प्रस्यायत्तत् ० ' [ २. ४. १११. ] इकारः । सर्वादेः सर्वशब्दस्य तु "त्यादिसर्वादे: ०" [ ७. ३. २६. ] इत्यनेनाऽन्त्यस्वरात् प्रागकि सर्विकेति प्रत्रापः स्थानित्वमपि न स्यात् । मातृकेतिननु यथा इहाप् नास्ति तथा मिमोते इति धान्यमातुरपि मातृशब्देनाभिधानात् 'प्रपु ंसः' इत्यपि न स्यात्, ततो द्वयङ्गविकलत्वान्नदं प्रत्युदाहरणं युज्यते, प्रत्युदाहरणं हि10 तदङ्गाभावे कार्याभावं प्रदर्शयत् तदङ्गसामर्थ्य प्रदर्शनार्थमुपादीयते, तत्राङ्गद्वय वैकल्प्येsस्याङ्गस्य वैकल्प्यादिह कार्याभाव इति निर्णयाभावादेकस्याप्यभाव इति; नैष दोष:जननीवचनस्यान्यस्यैवाव्युत्पन्नस्य मातृशब्दस्य ग्रहणात्, यद्वा प्रत्युदाहरण दिग्मात्रमिदं, तेन स्वकेत्यादि प्रत्युदाहरणं द्रष्टव्यम् ।। २. ४. १०७ ।।
[ पा० ४. सू० १०८. ]
स्व-ज्ञा-9ज-भस्त्रा- अधातुत्ययकात् ।। २. ४. १०८ ।। 15
स्व-ज्ञा-ऽ-ज-भस्त्रेभ्यः, अधातोरत्यप्रत्ययस्य च याववयवौ यकार-ककारौ ताभ्यां च, परस्याप: स्थानेऽनित्प्रत्ययावयवे ककारे प्राप्परे परत इकारो वा भवति । कुत्सिता स्वा ज्ञातिः - स्विका, स्वका; अस्विका, अस्वका; निः स्विका, निःस्वका; बहुस्विका, बहुस्वका; ज्ञातिधनाख्यायामसर्वादित्वादकोऽभावे कप्रत्ययान्तः स्वशब्दः । ज्ञिका, ज्ञका; अज्ञिका, अज्ञका; निर्शिका, 20 निर्जका; बहुज्ञिका, बहुज्ञका; अजिका, अजका; अनजिका, अनजका; निरजिका, निरजका; बह वजिका, बह वजका । भस्त्रग्रहणं स्त्री-पुंससाधारणवृत्तेर्ग्रहणार्थम्-अविद्यमाना भस्त्रा यस्याः सा-प्रभस्त्रा, सैवाल्पाअभस्त्रिका, अभस्त्रका एवं निर्भस्त्रिका, निर्भस्त्रका; बहुभस्त्रिका, बहुभस्त्रका ; अतिभस्त्रिका, प्रतिभस्त्रका; अत्र हि गौणस्य ह्रस्वत्वे कृते 25 समासात् स्त्री-पुंससाधारणादाबिति पूर्वेण न सिध्यति ; यदा त्वपुंस्कादाप् विधीयते तदा पूर्वेण त्रैरूप्यमेव - भस्त्रिका, भस्त्रका, भस्त्राका; न भस्त्रा'अभस्त्रा, साऽल्पा चेत् प्रभस्त्रिका, प्रभस्त्रका, अभस्त्राका; एवं - परमभस्त्रिका, परमभस्त्रका, परमभस्त्राका । यकार - इयिका, इभ्यका; क्षत्रि