________________
[पा० १. सू० ५. ] श्री सिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
इ ई उ ऊ ऋ ऋ लृ लृ ए ऐ ओ औ । प्रदन्ता इति बहुवचनं वर्णेष्वपठि - तानां दीर्घपाठोपलक्षितानां प्लुतानां संग्रहार्थम्, तेन तेषामपि स्वरसंज्ञा । स्वरप्रदेशाः–“इवर्णादेरस्वे स्वरे यवरलम्” [१. २. २१.] इत्येवमादयः ।। ४ ।।
[s
"
न्या० स० - श्रौदन्ता इत्यादि - प्रत्रान्तशब्दोऽवयववाचीत्यवयवेन विग्रहः, समुदायः समासार्थः, अवयवस्य चावश्यं समुदायरूपेऽन्यपदार्थेऽन्तर्भावः श्रत एवात्र तद्गुणसंविज्ञा- 5 नोऽयं बहुव्रीहिः, यथा - लम्बकर्ण इत्यादौ न त्वतद्गुरणसंविज्ञानः, यथा - चित्रगुरित्यादौ । ज्ञापकं चात्र "प्रष्ट प्रौर्जस् - शसोः " [ १४. ५३ ] " प्रतो एव श्रौ : " [४२.१२०. ] "उत प्रविति व्यञ्जनेऽद्व े : " [४. ३. ५६ ] इत्यादि । श्रौकारस्य हि स्वरत्वाभावे "अष्ट औ: ० " [१. ४. ५३.] इत्यादिसूत्रेषु "स्वरे वा" [१. ३. २४.] इत्यनेन यलोपो न स्यात् । तकार इति - उच्चार्यते स्वरूपेरण स्वीक्रियतेऽनेनेत्युच्चारणम्, स्वरूपपरिग्रह इति भावः 110 तपरत्वान्निर्देशस्य 'प्रत्' इत्युक्ते प्रकारस्वरूपं प्रतीयते तकाराभावे तु प्राबन्ता इति कृते कष्टा प्रतीतिर्भवेदिति भावः । ननु लकारः कृपिस्थ एव प्रयुज्यते, न च तत्र स्वरसंज्ञायाः किमपि प्रयोजनम्, लृकारस्य तु सर्वथा प्रयोग एव नास्तीति ? नैवम् क्लृप्तः 'क्ल ३ शिख !', इत्यादी द्वित्व- प्लुतादेः स्वरकार्यस्य दर्शनात् । तथाहि - "प्रदीर्घाद् विरामैक०" [ १. ३. ३२. ] इत्यनेन द्वित्वम्, "दूरादामन्त्यस्य ० " [ ७. ४. ६६ ] इत्यनेन 15 प्लुतश्च स्वराश्रितः प्रतिपादितः तत्र स्वरस्याधिकृतत्वाद्, असति स्वरत्वे तन्न स्यादिति । प्रदेशा इति - प्रदिश्यन्ते संज्ञाप्रयोजनान्येषु इति "व्यञ्जनाद् घञ” [५. ३. १३२. ] इति घञि प्रदेशा:, संज्ञाप्रयोजनस्थानानीत्यर्थः ॥ ४ ॥
एकदिवत्रिमात्रा ह्रस्वदीर्घप्लुताः ॥ १. १. ५ ।।
मात्रा कालविशेषः, एक द्वि- त्र्युच्चारणमात्रा प्रदन्ता वरर्णा यथासंख्यं 20 ह्रस्व-दीर्घ- प्लुतसंज्ञा भवन्ति । एकमात्रो ह्रस्वः अ इ उ ऋ लृ । द्विमात्रो दीर्घः आ ई ऊ ऋ लृ ए ऐ ओ औ । त्रिमात्रः प्लुतः -प्रा३ ई३ ऊ३ इत्यादि । ऐदौतौ चतुर्मात्रावपीत्यन्ये । दन्ता इत्येव ? प्रतक्ष्य, प्रत्रार्धमात्रिकयोर्व्यञ्जनयोः समुदायस्यैकमात्रत्वेऽपि ह्रस्वसंज्ञाया प्रभावात् तोऽन्तो न भवति । वर्णानां च ह्रस्वादिसंज्ञाविधानात् 'तितउच्छत्रम्' इत्यादावकारोकारलक्षण-25 वर्णसमुदायस्य द्विमात्रत्वेऽपि दीर्घसंज्ञाया प्रभावाद् द्वित्वविकल्पो न भवति । सन्ध्यक्षराणां तु एक्रमात्रिकत्वाभावाद् ह्रस्वसंज्ञा न भवति । ह्रस्वादिप्रदेशाः“ऋलृति ह्रस्वो वा ” [१. २. २. ] इत्यादयः ।। ५ ।।
न्या० स० – एक - द्वीत्यादि० एकमात्र इति - स्वरस्यात्यन्तापकृष्टो निमेषोन्मेष