________________
[ पा० ४. सू० १६. ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
३६५
आयस्थूण, आग्ट्ट; भौरिकि भौलिक्योः क्रौड्यादित्वात्, शेषाणां त्वरिणञन्तानां गुरूपान्त्यत्वात् ष्ये प्राप्ते पाठः । कथं भौरिक्या ?, भौलिक्या ? क्रौडयादिपाठात् ष्योऽपि ।
आपच्चिको राष्ट्रसरूपः
क्षत्रियस्तस्यापत्यं स्त्री अपच्चिकीत्यत्र शकादित्वात् ञ्यलोपेऽपि जातिवाचित्वाद् ङीर्भवति, एवं दोटी । वरट, नाट, 5 मूलाट, पाट, पाट, पेट, पट, पटल, पुट, कुट, फाण्टश, धातक, केतक, तर्कार, शर्कार, बदर, कुवल, लवण, बिल्व, आमलक, मालत, वेतस, अतस, आढक, कदर, कदल, गुडूच, बाकुच, नाच, माच, कुम्भ, कुसुम्भ, यूष, मेथ, सूष, मूष, करीर, सल्लक, वल्लक, मल्लक, मालक, मेध, पिप्पल, हरीतक, कोशातक, शम, तम, सुसव, शृङ्ग, भृङ्ग, बिम्ब, बर्बर, पाण्ड, लोहाण्ड, शष्कण्ड, पिण्ड, 10 मण्डर, मण्डल, यूप, सूप, सूर्प, सूर्म, मठ, पिठर, ऊर्द, गूर्द, सूर्द, खार, काकरण, द्रोण, अरीहण, उकरण, वृश, आसन्द, अलिन्द, कन्दल, सलन्द, देह, देहल, शष्कुल, शच, सूच, मञ्जर, अलज, गण्डज, वैजयन्त, शालूक, उपरतस, छेद; एषां नित्यस्त्रीविषयत्वादप्राप्ते पाठः । क्रोष्टु, सरस्; अनयोरनकारान्तत्वादप्राप्ते पाठः। अनड्वाही, अनडुही; अत एव पाठादनडुह, शब्दस्य ङयामुकारस्य 15 पक्षे वाशब्दादेश: सौ नित्यं नागमाभावश्च । प्रत्यवरोहिणी, पृथिवी, आग्रहायणी; सप्रत्ययपाठः पुंवद्भावनिषेधार्थः ।
अनड्वाहीभार्यः, अनडुही वृन्दारकेत्यादि तद्धितलोपेऽपि लुगभावार्थश्च । पञ्चानड्वाहिः, दशानडुहिः, श्राश्मरथ्यः ; गोत्रयञन्ताद् डायन् मा भूत्, ङघ ेव यथा स्यादित्यस्य पाठः । एहि, पर्येहि; अनयोरिदन्तत्वाद् विकल्पे प्राप्ते 20 नित्यार्थः पाठः । बहुवचनमाकृतिगणार्थम्, तेन - नद, मह, भष, प्लव, चर, गर, तर, गाह, देव, सूद, अराल, उदवड, चण्ड, उमाभङ्ग, हरीकरण, वटर; अधिकार । एषण करणे इति केचित् इष्यते - अन्विष्यतेऽनया दोष इति "इषोऽनिच्छायाम्" [५. ३. ११२. ] इत्यने सति एषणी - वैद्यशलाका; करणादन्यत्रैषरणा, अन्वेषणा; आबेव; तदन्ये न मन्यन्ते । मुख्यादिति किम् ?,25 बहुदा भूमिः ।। १९ ॥