________________
[ पा० ४. सू० १३-१४.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ ३६१
सुराज्ञी नाम ग्रामः; बहुराज्ञी, बहुसाम्नी नाम पुरी; श्रयमप्युपान्त्यलोपवत एव विधिः, नित्यार्थं वचनम्, तेन पक्षे डाप् विकल्पेन न भवति ।। १२ ।।
नोपान्त्यवतः ।। २. ४. १३ ।।
यस्य उपान्त्यलोपो नास्ति स उपान्त्यवान्, तस्मादन्नन्ताद् बहुव्रीहेः स्त्रियां ङीर्न भवति । नायम् " अनो वा ” [ २. ४. ११ ] इति सूत्रविहितस्यैव 5 प्रतिषेधः, किन्तु “स्त्रियां नृतो०” [२. ४. १. ] इत्यस्यापि । सुपर्वा, सुपर्वारणौ; सुशर्मा, सुशर्माणौ प्रियश्वा, प्रियश्वानौ । उपान्त्यवत इति किम् ? बहुराज्ञी । बहुव्रीहेरित्येव - प्रतिपर्वणी यष्टिः । अन इत्येव
सदण्डिनी ।। १३ ।।
न्या० स०-- नोपान्त्य ० । उपान्त्यलोपो नास्तीति - " न वमन्तसंयोगात् ” [ २.१.10 १११. ] इति निषेधेनेत्यर्थः । स्त्रियां नृत इत्यस्यापीति - अन्यथा “नोऽनुपान्त्यवतो वा" इत्येकयोगः क्रियेत । प्रतिपर्वणीत्यत्राव्युत्पत्तिपक्षाश्रयणात् "णस्वराघोष० " [ २. ४. ४. ] इति ङी रश्च न भवति, किन्तु नान्तत्वात् “ स्त्रियां नृत: ०" [२.४. १.] इत्यनेन [ङीः ] । सदण्डिनीति - श्रत्र "इनः कच्" [ ७. ३. १७०. ] इति कच् प्राप्तः “सहात् तुल्ययोगे” [ ७. ३. १७८. ] इति निषिध्यते ।। २. ४. १३ ।
15
मनः ।। २. ४. १४ ॥
तेन
मनन्तान्नाम्नः स्त्रियां ङीर्न भवति । सीमा, सीमानौ, पामा, पामानौ । *प्रनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्ति महिमानमतिक्रान्ता-प्रतिमहिमेत्यादावपि ङीप्रतिषेधो भवति । बहुव्रीहेरिति निवृत्तं योगविभागात् ।। १४ ।।
20
न्या० स० -- मनः । ङीनं भवतीति- बहुव्रीहौ मन्नन्तेऽपि अन्नन्तद्वारा ङीर्भवत्येव, यथा "दातु प्रदानोचितभूरिधाम्नीम्" [ किराता० स. ३. ] इति । श्रतिमहिमेत्यत्र प्रतिक्रान्तो महिमा ययेति बहुव्रीहौ "अनो वा" [ २. ४. ११.] इत्यस्य " मनः " [ २. ४. १४. ] इत्यस्य च द्वयोरन्यत्र चरितार्थत्वात् परत्वात् प्राप्तमपि प्रतिषेधं बाधित्वा विशेषविहितत्वाद् "अनो वा” [ २. ४. ११. ] इति विकल्प एव । योगविभागादिति-न25 मन्नुपान्त्यवद्भ्यामित्येवंरूपात् ।। २. ४. १४ ॥