________________
३५६ ]
बृहवृत्तिलघुन्याससंवलिते
[पा० ४. सू० १-२.]
[
प्रथ चतुर्थ: पाद:
स्त्रियां नतोऽस्वस्रादेडीः ॥ २. ४. १॥
स्त्रियां वर्तमानान्नकारान्ताद् ऋकारान्ताच्च स्वस्रादिवजितान्नाम्नो ङीः प्रत्ययो भवति । राज्ञी, अतिराज्ञी, तक्ष्णी, दण्डिनी, छत्रिणी; की, हीं । स्त्रियामिति किम् ? पञ्च सप्त दश नद्यः, नान्तायाः संख्याया युष्मद-5 स्मदोरिवालिङ्गत्वात्; अत एव नकारलोपेऽपि “प्रात्" [२. ४. १८.] इत्याबपि न भवति । अस्वस्रादेरिति किम् ? स्वसा, अतिस्वसा, परमस्वसा, दुहिता, ननान्दा, याता, माता, तिस्रः, चतस्रः; तिसृ-चतस्रादेशस्य विभक्त्यानन्तर्यनिमित्तत्वात् संनिपातलक्षणत्वेन तद्विघातकत्वाभावादेव ङीनिवृत्तौ सिद्धायां स्वस्रादिषु तयोः पाठः संनिपातलक्षणन्यायस्यानित्यत्वज्ञापनार्थः,10 तेनातिदन्या कन्ययेत्यादौ विभक्तिनिमित्तेऽनादेशे सति ङीः सिद्धो भवति ; एवं-या सेत्यादिषु अकारादेशे अाबपि ।। १ ।।
___ न्या० स०-स्त्रियां नतो.। स्त्रियां वर्तमानादिति-'स्त्रीत्वयुक्त ऽर्थे वर्तमानात् स्वार्थे ङयाबादयः' इति मतं सम्मतं निर्वहति, यथाह-वार्तिकं “सिद्धं तु प्रातिपदिकविशेषणात् स्वार्थे टाबादयः" । अतिराज्ञीति-पूजितो राजा स्त्री चेदतिराज्ञी, “पूजा-15. स्वते:०" [ ७. ३. ७२. ] इति समासान्तप्रतिषेधः। राजानमतिक्रान्तेत्यपि कृते समासान्तविधेरनित्यत्वमिति काशिका ।। २. ४. १ ।।
अधातूहदितः ॥ २. ४. २ ॥
धातुवजितो य उदित् ऋदिच्च प्रत्ययोऽप्रत्ययो वा तदन्तान्नाम्नः स्त्रियां वर्तमानाद् ङीः प्रत्ययो भवति । उदित्-भवति, गोमती, यवमती, प्रेयसी,20 विदुषी। ऋदित्-पचन्ती, दीव्यन्ती, महती; एषु प्रत्यय उदृदित् तदन्तं नाम। अतिभवती, अतिमहती; अत्र नामाव्युत्पत्तिपक्षे उदृदित्, तदन्तं समासनाम। भवती, महतीति तु व्यपदेशिवद्भावेन तदन्तम् । निर्गोमती, अतिपुंसोत्यत्र प्रत्ययस्योदित्त्वात् गोमदादिशब्दोऽपि उदित् तेन तदन्तं