________________
३५२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[ पा० ३. सू० ६६- १०० . ]
फलमस्ति, यथा कृतत्वात् परोक्षायां षत्वे विलेषुरित्यादि सिद्ध्यति, न - प्रादिग्रहरणाभावे प्रस्तुते लसतीति स्यात् ।। २. ३. ६८ ।।
ऋ-र लु-लं कृपोऽकपीटादिषु ॥ २. ३. ६६ ॥
कृपेर्धातोर्ऋकारस्य लृकारो रेफस्य च लकार प्रादेशो भवति, स चेत् कृपिः कृपीटादिविषयो न भवति । क्लृप्तः, क्लृप्तवान्, क्लृप्यते, चिक्लृप्सति, 5 अचीक्लृपत्, कल्पते, कल्पयति, कल्पिता, कल्प्ता, कल्पकः, कल्पः, चलीक्लृप्यते, चलोकल्पित । अकृपीटादिष्विति किम् ? कृपीटम्, कृपणः, कृपाणः; कृपः, कर्पूरः, कर्परः; बहुवचनमाकृतिगणार्थम् ।। ६६ ।।
कर्पटः, कर्पटिः; इत्यादि ।
न्या० स० - ऋर लुलम्० । अथ 'वर्णैकदेशा वर्णग्रहणेन गृह्यन्ते' इत्यस्यापि 10 पक्षस्याश्रितत्वाद् लकार- लृकारयोरेफ-लकारग्रहणेनैव ग्रहणात् किं द्वयोरुपादानेन ? “कृपे रोल:" इत्येव क्रियताम्, नैवम् - क्वचिद् वर्णैकदेशानां वर्णग्रहणेनाग्रहणमिति ज्ञापनार्थन् । "दूरादामन्त्र्यस्य ० " [ ७. ४. ६६ ] इत्यत्र ऋद्वजितस्य स्वरस्य प्लुतत्वं वदन् स्वरद्वारेणैव सिद्धे पुनरपि यत लृकारग्रहणं करोति तदेव बोधयति - ऋत्प्रतिषेधे लृतोऽपि प्रतिषेधप्रसङ्ग इति ऋकारापदिष्टं कार्यं लृकारस्यापि इति । अचीक्लृपत् अत्र " ऋदुवर्णस्य " 15 [४. २. ३७.] "ऋतोऽत्" [ ४.१.३८. ], अत एव च 'चलोकृप्यते' इत्यादी "ऋमतां री:” [४. १. ५५.] “रि-रौ च लुपि” [४. १. ५६.] इति सिद्धम् ।। २. ३. ६६ ।।
उपसर्गस्याभ्यौ ॥ २. ३. १०० ॥
उपसर्गसंबन्धिनो रेफस्य " अयि गतौ” इत्यस्मिन् धातौ परे लकारादेशो भवति । प्लायते, पलायते, पल्ययते, प्लत्ययते; अत्रानेकवर्णव्यवधानान े - 20 च्छन्त्येके । प्रतिपूर्वस्य प्रयोग एव नास्तीत्यन्ये - निलयनम्, दुलयनम् । कथं निरयते ? दूरयते ? रुत्वस्यासिद्धत्वात् निसो दुसश्च न भवति । उपसर्गस्येति किम् ? परस्यायनं - परायनम् । प्रयाविति किम् ? "इंण्क् गतौ" अल्- प्रायः, परायः । अयीति इकारनिर्देशोऽयि गतावित्यस्य परिग्रहार्थः ।। १०० ।।
न्या० स०-- उपसर्गस्यायो । दुलयनमिति - दुलय्यते निन्दार्थवृत्तित्वात् खुलभावे-25 नटि सिद्धम् ।। २. ३. १०० ।।
T