________________
[पा० ३. सू० ८२.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ ३४३
चाद्वित्वे चान्ते चानन्ते च वर्तमानस्य णो भवति, परिपूर्वकस्य तु वा भवति । द्वित्वे-प्राणिणिषति, प्राणिणत्; अद्वित्वे-प्राणिति, पराणिति; अन्ते-हे प्राण !, हे पराण !; परेस्तु वा, द्वित्वे-पर्यणिणिषति, पर्यनिनिषति; पर्याणिणत्, पर्यानिनत्; अद्वित्वे-पर्यणिति, पर्यनिति; अन्ते-हे पर्यण , हे पर्यन्; परिपूर्वकस्य द्वित्वे अन्ते च नित्यं गत्वमिच्छन्त्येके, अन्ये तु अन्तेऽनन्ते 5 च नेच्छन्त्येव; ये तु द्वित्वे कृतेऽपि पुद्वित्वमिच्छन्ति तन्मतेऽपि 'द्वित्वे' इति वचनात् द्वयोरेवाद्ययोर्णत्वं भवति, न तु तृतीयस्य-प्राणिणिषयते. प्राणिणिनिषत् । अनन्त्यस्येत्यधिकारात् अन्ते न प्राप्नोतीति अन्तवचनम् । अनितीति तिवा निर्देशो देवादिक-निवृत्त्यर्थः, न तु यङ्लुनिवृत्त्यर्थः, यङोऽसंभवात् ।। ८१ ।।
10
न्या० स०-द्वित्वेऽप्यन्ते०। प्राणिणिषतीत्यादौ द्वयोरप्यननेनैव णत्वं द्वित्व इति वचनात् । 'प्रारिणरिणषति' इत्यत्र परे द्वित्वे कर्तव्ये पषशास्त्रमसद् द्रष्टव्यमिति न्यायाद् द्वित्वे कृते णत्वम् । हे प्राण ! अन्ते “नामन्त्र्ये" [ २. १. ६२. ] इति नलोपनिषेधात् नान्तत्वं संभवतीत्यामन्त्र्ये दशितम् । ननु द्वित्वेऽपि कृतेऽन्तेऽपीति वचनादन्तेऽपि शब्दादनन्तेऽपि भविष्यति. कि द्वित्वेऽपीत्यनेन ? नैवम-द्वित्वेऽपीत्यस्याभावे प्राणिरिणषतीत्यत्र15 प्रथमनकारेऽन्तेऽपीत्यस्य चरितार्थत्वाद् द्वितीयनकारस्य णत्वं न स्यात् टवर्गेण व्यवधानात्, अन्तेऽपीत्यत्रापिशब्दाभावे द्वित्वेऽप्यन्त एव स्यादिति, न तु प्राणिणिषतीत्याद्यनन्तेऽपि । ननु द्वित्वे सति अन्तस्थो नकारः क्व सम्भवति ? उच्यते-प्राणितेः सनि प्राणिरिणषन्तं प्रयुङक्त णिगि अल्लोपे क्विपि प्रारिणणिषमाचष्टे णिजि पुनः "त्र्यन्त्यस्वरादेः" [७. ४. ४३.] इत्यनेन इसिति लोपे क्विपि हे प्राणिण ! इत्यादौ आमन्त्र्य-20 त्वाच्च नलोपाभावः ।। २. ३. ८१ ।।
हनः ॥ २. ३. ८२ ॥
अदुरुपसर्गा-ऽन्तःशब्दस्थाद् रघुवर्णात् परस्य हन्तेर्नकारस्य णो भवति । प्रहण्यते, पराहण्यते, निर्हण्यते, अन्तहण्यते, प्रहणनम्, पराहणनम्, निर्हणनम्, परिहणनम् ; अन्तर्हरणनम् । प्रघ्नन्ति, प्राघानीत्यादौ "हनो घि" [२. ३. ६४.] 25 इति प्रतिषेधान्न भवति । अदुरित्येव-दुहनः ॥ ८२ ।।
न्या० स०-हनः०। प्रघ्नन्तीत्यादौ हन् इत्युच्यमानेऽप्येकदेशविकृतस्यानन्यत्वाण्णत्वं प्राप्नोतीत्याह-हनो घीति ।। २. ३. ८२॥