________________
[पा० ३. सू० ७६. ]
स्यादि - व्रीहिवापेण, व्रीहिवापेन; माषवापेण, माषवापेन; व्रीहिवापाणाम्, व्रीहिवापानाम् ; माषवापारणाम्, माषवापानाम्; व्रीहिवापान्, माषवापानित्यत्र तु अनन्त्यस्येत्यधिकाराद् न भवति । उत्तरपदेति किम् ? गर्गाणां भगःगर्गभगः, सोऽस्या अस्तीति समासादिन्- गर्गभगिणी, प्रत्रोत्तरपदस्यान्तो नकारो न भवतीति विकल्पो न भवति, एकपदस्थत्वात् तु मातृभोगोरण इत्यादि - 5 वन्नित्यमेव गत्वं भवति । अन्तादिग्रहणं किम् ? गर्गाणां भगिनी गर्गभगिनी, एवं दाक्षिभगिनी; त्र न नकारोऽन्तः किन्तु ङीप्रत्ययः । यद्येवं माषवापिणी, माषवापिनीत्यत्र नकारस्योत्तरपदान्तत्वाभावात् विकल्पो न प्राप्नोति, उच्यते*गतिकारकोपपदानां कृद्भिः समासवचनं प्राक् प्रत्ययोत्पत्तेः इति न्यायात् प्रागेव स्त्रीप्रत्ययादन्तरङ्गत्वादश्वक्रीतीत्यादावकारान्तेनेव क्रीतशब्देन नका - 10 रान्तेन वापिन्शब्देनोपपदसमासः पश्चात् स्त्रीप्रत्ययः, विभक्त्यन्तत्वाभावेऽपि च रूढत्वादुत्तरपदत्वम्, ततश्चोत्तरपदस्यान्तो नकार इति णत्वविकल्पो भवति । युवपक्वान इति किम् ? आर्ययूना, क्षत्रिययूना; प्रपक्वानि, परिपक्वानि ; प्रपक्वेन परिपक्वेन; प्रपक्वानाम्, परिपक्वानाम्; दीर्घाह, नी शरत्, दीर्घाह, ना निदाघेन त्र्यह नि, चतुरहनि “ संख्या - साय - वेरह, नस्याहन् ङौ वा ” [ १. ४. ५०.]15 इति ग्रह नस्याह नादेशः । अलचटतवर्गशसान्तर इत्येव - गर्दभवाहिनौ, गर्दभवाहिनः ।। ७५ ।।
३३८ ]
बृहद्वृत्तिलघुन्याससंवलिते
न्या० स०-वोत्तर० । प्राप्ताप्राप्तविभाषेयम्, तथाहि - लिखितेषु प्रयोगेषु गतिकारक इति न्यायात् स्याद्युत्पत्तेः प्रागेव समास इत्येकपदत्वात् प्राप्ते; व्याघ्रीवत् पामा येषां तानि व्याघ्रीपामारिण, व्याघ्रीपामानि वेत्यादिषु त्वदशितेष्वप्राप्ते; पाणि-20 निस्तु प्राप्ते विभाषां मन्यते, मन्मतेऽपि वापोऽस्त्यनयोः -वापिनौ, व्रीहीरणां वापिनाविति यदा क्रियते तदा प्राप्ते, व्यक्तिविवक्षायाम् "प्रजाते: शीले” [ ५. १. १५४. ], साध्वर्थविवक्षायां “साधौ' [ ५. १. १५५. ], भृशाभीक्ष्ण्यार्थविवक्षायां “भृशाभीक्ष्ण्ये ० ' [ ७.४.७३ ] णिन् । अत्रोत्तरपदस्यान्तोऽनकारो न भवतीति किन्तु " प्रत्ययः प्रकृत्यादेः” [७. ४. ११५. ] इति न्यायेन गर्गभग इत्येवं समुदायस्य । गर्दभं वहत 25 इत्येवंशीलो, गर्दभवद् वहत इति वा " कतुरिन्” [ ५. १. १५३. ] ।। २. ३. ७५ ।।
"
कवर्गैकस्वरवति ॥ २. ३. ७६ ॥
पूर्वपदस्थाद् रषृवर्णात् परस्य कवर्गवति एकस्वरवति चार्थादुत्तरपदे
7