________________
बृहद्वृत्ति - लघु न्याससंवलिते
[पा० १. सू० २. ]
प्रणिषेयमिदमित्यर्थः । प्रणिधानं चतुर्धा - पदस्थम्, पिण्डस्थम्, रूपस्थम्, रूपातीतं चेति । पदस्थमपदस्थस्य, पिण्डस्थं शरीरस्थस्य, रूपस्थं प्रतिमारूपस्य, रूपातीतं योगिगम्यमर्हतो ध्यानमिति । एष्वाद्ये द्व े शास्त्रारम्भे संभवतो नोत्तरे द्व े । अनेनात्मनः सर्वतः संभेद: इत्युक्त पदस्थम् । तदभिधेयेनेत्यादिना पिण्डस्थमिति । वयमपीति - विशिष्ट प्रणिधेय-प्ररिणधानादिगुणप्रकर्षादाऽऽत्मन्युत्कर्षाधानाद गुणबहुत्वेनात्मनोऽपि तदभिन्नतया बहुत्वाद् 5 वयमिति बहुवचनेन निर्देश: । तात्त्विक इति तत्त्वमेव "विनयादिभ्य इकरण " [७. २. १६६. ] तत्त्वं प्रयोजनमस्येति वा ।। १ ।।
सिद्धिः स्याद्वादात् ॥ १.१.२ ॥
४
]
स्याद् इत्यव्ययमनेकान्तद्योतकम्, ततः स्याद्वादोऽनेकान्तवादः, नित्या - नित्याद्यनेकधर्मशबलैकवस्त्वभ्युपगम इति यावत् । ततः सिद्धिनिष्पत्तिर्ज्ञाप्तिर्वा 10 प्रकृतानां शब्दानां वेदितव्या । एकस्यैव हि ह्रस्व-दीर्घादिविधयोऽनेककारक संनिपातः, सामानाधिकरण्यम्, विशेषरण - विशेष्यभावादयश्च स्याद्वादमन्तरेण नोपपद्यन्ते । सर्वपार्षदत्वाच्च शब्दानुशासनस्य सकलदर्शनसमूहात्मकस्याद्वादस - माश्रयणमतिरमणीयम् । यदवोचाम स्तुतिषु ---
श्रन्योऽन्यपक्षप्रतिपक्षभावाद् यथा परे मत्सरिणः प्रवादाः । नयानशेषान विशेषमिच्छन् न पक्षपाती समयस्तथा ते ॥ 2 ॥ [ अन्ययोगव्यवच्छेदद्वात्रिंशिका - श्लो० ३०. ]
15
स्तुतिकारोऽप्याह -
नयास्तव स्यात्पदलाञ्छना इमे रसोपविद्धा इव रोहधातवः । भवन्त्यभिप्रेतफला यतस्ततो भवन्तमार्याः प्ररणता हितैषिणः ॥ 3 ॥ इति । 20 [ श्री समन्तभद्राचार्यकृत - बृहत्स्वयम्भू स्तोत्रावल्यां श्रीविमलनाथस्तोत्रम् - श्लो० ६५. ]
श्रथवा 'वादात् ' विविक्तशब्दप्रयोगात् 'सिद्धिः सम्यग्ज्ञानं तद्द्वारेण च निःश्रेयसं 'स्याद्' भवेद् इति शब्दानुशासनमिदमारभ्यत इत्यभिधेयप्रयोजनपरतयाऽपीदं व्याख्येयम्
॥२॥
न्या० स० – पद्धिरित्यादि- लोके प्रसिद्धसाधुत्वानां शब्दानामन्वाख्यानार्थमिदं 25 शब्दानुशासनमारभ्यते । अन्वाख्यानं च शब्दानां प्रकृत्यादिविभागेन सामान्य विशेषवता लक्षणेन व्युत्पादनम् । तच्च शब्दार्थसंबन्धमन्तरेण न संभवति । शब्दार्थ संबन्धसिद्धिश्च स्याद्वादाधीना इत्यत आह-सिद्धिः स्याद्व दात् । दशधा सूत्राणि संज्ञा - १ परिभाषा - २ Sधिकार - ३ विधि - ४ प्रतिषेध-५ नियम ६ विकल्प ७ समुच्चया-८ ऽतिदेशा - Sनुवाद - १०