________________
३३६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ३. सू० ७१-७२.]
राजानः, गान्धारे राज्ञोऽपत्यानि वा “गान्धारिसाल्वेयाम्याम" [ ६. १. ११५. ] “यत्रोऽश्या०” [ ६. १. १२६. ] इति "बहुष्वस्त्रियां" [ ६. १. १२४. ] लुप्। ननु क्षीरपाणादयः शब्दा मनुष्येषु वर्तन्ते, तत्सामानाधिकरण्यादुशीनरादयोऽपि तत्रैव तत् कथमिह देशो गम्यते इत्याह-तात्स्थ्यादिति-अयमर्थः-उशीनरादयो हि शब्दा: संज्ञात्वेन पूर्वं देशेष्वेव प्रवृत्ताः, पश्चात् तु तत्स्थानसंबन्धात् मनुष्येषु, तेन मनुष्याभिधानेऽपि देशा- 5 भिधानं गम्यते । दाक्षीणां पानमिति-अत्र कर्तरि षष्ठी ।। २. ३. ७० ॥
ग्रामा-ग्राग्नियः ॥ २. ३. ७१ ।।
ग्रामा-ऽग्राभ्यां परस्य नियो नकारस्य णो भवति । ग्रामणीः, अग्रणीः । ग्रामाग्रादिति किम् ? खरनी:, मेषनीः ॥ ७१ ।।
न्या० स०-प्रामाप्रा०। ननु गतिकारक०* इति न्यायाद् विभक्त्युत्पत्ते:10 प्रागेव समासे निमित्त-निमित्तिनोरेकपदस्थत्वात् "रघुवर्णा०" [ २. ३. ६३. ] इत्यनेनंव णत्वं सिद्धमेव किमनेनेति ? सत्यम्-नियमार्थं यदि नियो णत्वं स्यात् तदा ग्रामाग्रादेव, तेन खरनी-मेषनीत्यादौ पूर्वेणापि न भवति ।। २. ३.७१ ।।
वाह्याद् वाहनस्य ॥ २. ३. ७२ ॥
वोढव्यं वाह्यम्, तद्वाचिनो रेफादिमतः पूर्वपदात् परस्य वाहनशब्द-15 संबन्धिनो नकारस्य णो भवति । उह्यतेऽनेनेति वहनम्, प्रज्ञादित्वात् स्वार्थिकोऽण , अतो वा निपातनादुपान्त्यदीर्घत्वम् ; इक्षुवाहणम्, शरवाहणम् । वाह्यादिति किम् ? सुरवाहनम्, संबन्धमात्रमत्र विवक्षितम् ; नरवाहनः, नात्र वाह्यात् परं वाहनम्, किं तर्हि ? वाहनात् ।। ७२ ।।
न्या० स०--वाह्याद् वा० । वोढव्यं वाह्यमिति-वहेरर्हेऽर्थे घ्यरिण-वाह्य वहनाह-20 मिक्ष्वादि, तेन यदापि वाहने वहनार्थमिक्ष्वादि वाह्य नारोपितं भवति, तदर्थं तु केवलमुपकल्पितं भूतलस्थं तदापि भवत्येव । सम्बन्धेति-स्वस्वामिभावलक्षणेऽत्र षष्ठी न तु वहनक्रियापूर्वके कर्मकरणसम्बन्धे, यदा तु सुरा अपि वाह्यत्वेन विवक्ष्यन्ते तदा णत्वं भवत्येव । यदा तु नरवाहनशब्द: कुबेरवाचकस्तदा "पूर्वपदस्था०" [ २. ३. ६४. ] इति प्राप्तस्य णत्वस्य "क्षुम्नादीनाम्" [२. ३. ६६.] इत्यनेन निषेधः, यदा तु यौगिको25 न संज्ञाशब्दस्तदा "पूर्वपदस्था०" [२. ३. ६४.] इति न णत्वं, यथात्र व्यावृत्त्युदाहरणे ॥ २. ३.७२॥