________________
[ पा० ३. सू० ६७.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३३३
व्ययीभावः, तत्संनियोगे च पूर्वपदस्यैत्वम्; अन्तर्वणम्, खदिरवणम्, कार्श्यवणम्, वचनसामर्थ्यात् शकारव्यवधानेऽपि भवति; आम्रवणम्, शरवणम्, इक्षुवरणम्, प्लक्षवणम्, पीयुक्षावरणम्, पीयुक्षाशब्दोऽव्युत्पन्न प्रबन्तः ।। ६६ ॥
न्या० स० -- निष्प्राग्रे० । निष्प्राग्रेन्तरो नौषधिवचना नापि वृक्षवचनाः, तेभ्य: 5 संज्ञायां कोटरादिनियमेन व्यावर्तितत्वादप्राप्तं णत्वं विधीयते, असंज्ञायामप्येकपदत्वाभावादप्राप्तमेव । इक्षु शरशब्दावौषधिवचनौ, शेषा वृक्षवचनास्तेषां संज्ञायां कोटरादिनियमेन रणत्वस्य व्यावर्तितत्वादुत्तरेणाप्राप्ते विध्यर्थमसंज्ञायां तूत्तरेण विकल्पे प्राप्ते नित्यार्थम् । काश्यंवरणमिति - कार्श्य शब्दो वृक्षविशेषवाची अव्युत्पन्नोऽथवा कृश्यतेः "नाम्युपान्त्य० " [ ५. १. ५४ ] इति के टयरिण धर्म - धर्मिणोरभेदोपचारात् कार्श्यगुरण - 10 युक्तो वृक्षोऽपि कार्श्यः । पीयुक्षेति - पीयुक्षाशब्दो द्राक्षापर्याय:, द्राक्षाविशेषो वा । "पींड च्" क्विपि पीः, पियं याति "पीमृग०" [ उरणा० ७४१.] इति किदुः, पीयु क्षायति " तो डो० " [५. १. ७६. ] इति ड: ।। २. ३. ६६ ।।
दिव- त्रिस्वरौषधि-वृक्षेभ्यो नवानिरिकादिभ्यः
।। २. ३. ६७ ॥15
द्विस्वरेभ्यस्त्रिस्वरेभ्यश्च इरिकादिवर्जितेभ्य श्रोषधिवाचिभ्यो वृक्षवाचिभ्यश्व परस्य वनशब्द संबन्धिनो नकारस्य णो वा भवति । प्रोषधिःदूर्वावरणम्, दूर्वावनम् मूर्वावरणम्, मूर्वावनम् ; व्रीहिवरणम्, व्रीहिवनम् ; माषवरणम्, माषवनम् ; नीवारवणम्, नीवारवनम् ; कोद्रववरणम्, कोद्रववनम् ; प्रियङ्गुवरणम्, प्रियङ्गुवनम् ; प्रोषध्यः । वृक्ष - शिग्रुवणम्, शिग्रुवनम् ; दारु-20 वरणम् दारुवनम्; करीरवरणम्, करीरवनम्; शिरीषवरणम्, शिरीषवनम् ; बदरीवणम्, बदरीवनम् ; प्रियङ्गवणम्, प्रियङ्गुवनम् ।
“प्रोषध्यः फलपाकान्ता, लता गुल्माश्च वीरुधः । फली वनस्पतिर्ज्ञेयो, वृक्षाः पुष्पफलोपगाः ।। १ ।।”
इति यद्यपि भेदोऽस्ति तथाप्यति बहुत्वार्थ बहुवचनबलाद् वृक्षग्रहणे 25 वनस्पतीनामपि ग्रहणं भवति, अत एव च यथासंख्यमपि न भवति, तथा संज्ञायामसंज्ञायां च भवति । द्वि-त्रिस्वरेति किम् ? देवदारुवनम् भद्रदारुवनम् । श्रोषधिवृक्षेभ्य इति किम् ? विदारीवनम् पितृवनम्, शिरीषाणामदूरभवो