________________
[पा० २. सू० ८०.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ २७३
भवति । स्तोकाद् मुक्तः, स्तोकेन मुक्तः; अल्पाद् मुक्तः, अल्पेन मुक्तः; कृच्छाद् मुक्तः, कृच्छण मुक्तः; कतिपयाद् मुक्तः, कतिपयेन मुक्तः । असत्त्व इति किम् ? स्तोकेन विषेण हतः, अल्पेन मधुना मत्तः, कृच्छे रण भोजनेन निविण्णः; विषादिद्रव्यसामानाधिकरण्यादत्र सत्त्ववृत्तिता। करण इति किम् ? क्रियाविशेषणे मा भूत्-स्तोकं चलति । इह च स्तोकादीनामसत्त्व- 5 वाचित्वाद् द्वित्व-बहुत्वाऽसंभवे एकवचनमेव ।।
"स्तोकस्य चाऽभिनिर्वत्तेरनिर्वत्तेश्च तस्य वा । प्रसिद्धि करणत्वस्य, स्तोकादीनां प्रचक्षते ।। १ ।।" ७६ ।।
न्या० स०--स्तोकाल्प०। यतः स्तोकत्वादेनिमित्ताद् द्रव्ये विशेष्ये स्तोकादिशब्दप्रवृत्तिः स गुग्गोऽसत्त्वं, शब्दस्य प्रवृत्तिनिमित्तमित्यर्थः। तेनैव वेति-असत्त्वरूपेण,10 अयमर्थ:-तिरोहितधनादि विशेष्यं स्तोकादिरूपेणैव सामान्यात्मनाऽभिधीयमानं धनादिरूपव्यावृत्तं स्तोकादिरूपापन्न द्रव्यं गुणः क्रिया वा यदा प्रतीयते तदा द्रव्याद्यसत्त्वमिति । असत्त्ववाचित्वादिति-द्रव्यस्यैव विशेषसंख्यायोगित्वादिति शेषः । दित्वबहुत्वासंभवे इति-एकत्वनिबन्धनकवचनस्यापि असंभवे औत्सर्गिकमेकवचनम् । स्तोकाल्पादिशब्दानां स्तोकत्वाद्यर्थाभिधायकत्वेनासत्त्ववाचित्वात् क्रियां प्रति साधकतम-15 त्वाभावात् करणत्वाभावे कथमनेन पञ्चमीत्याशङ्कायाममीषां पूर्वाचार्यप्रसिद्धया करणत्वमाह । यद्वा स्तोकेन राहुणा मुक्तः शशीत्यादौ मोचनामोचनलक्षणं क्रियाद्वयं विद्यते, यतः स्तोकेन मुक्त इति, कोऽर्थः ? किञ्चिन्मुक्तः किञ्चिदमुक्त इत्यर्थः, ततश्च कस्याः क्रियाया अपेक्षया अत्र करणसंज्ञेत्याह-स्तोकस्येत्यादि-स्तोकस्याऽभिनिर्वृत्ति निष्पत्ति, स्तोकस्य चाऽनिर्वृत्तिमनिष्पत्तिमाश्रित्य स्तोकादीनां, करणत्वप्रसिद्धिमाचक्षते 20 पूर्वाचार्याः ।। २. २. ७६.।।
अज्ञाने ज्ञः षष्ठी ॥२. २. ८० ॥
अज्ञानेऽर्थे वर्तमानस्य जानातेः संबन्धिनि करणे वर्तमानाद् गौणान्नाम्न एक-द्वि-बहौ यथासंख्यं 'ङसोसाम्' लक्षणा षष्ठी विभक्तिर्भवति । वेति निवृत्तम् । सर्पिषो जानीते-सर्पिषा करणभूतेन प्रवर्तत इत्यर्थः, प्रवृत्तिरत्र जानातेरर्थः; 25 एवं सर्पिषोर्जानीते, सर्पिषां जानीते; अथवा-सपिषि रक्तो विरक्तो वा चित्तभ्रान्त्या सर्वमेवोदकादि सीरूपेण प्रतिपद्यत इति मिथ्याज्ञानवचनोऽत्र जानातिः, मिथ्याज्ञानं चाज्ञानमेव भवति । अज्ञान इति किम् ? स्वरेण पुत्रं