________________
[पा० २. सू० ६४.]
श्रोसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ २६३
नावादिगणवजिताद् गौणान्नाम्नश्चतुर्थी वा भवति । न त्वा तृणाय मन्ये, न त्वा तृणं मन्ये ; न त्वा बुसाय मन्ये, न त्वा बुसं मन्ये ; न त्वा लोष्ठाय मन्ये, न त्वा लोष्ठं मन्ये ; न त्वा शुने मन्ये, न त्वा श्वानं मन्ये ; तृणाद्यपि न मन्येतृणादेरपि निकृष्टं मन्य इति कुत्सयते । मन्यस्येति किम् ? न त्वा तृणं चिन्तयामि । श्यनिर्देशः किम् ? न त्वा तृणं मन्ये । अनावादिभ्य इति किम् ? 5 न त्वा नावं मन्ये, न त्वा अन्न मन्ये, न त्वा शुकं मन्ये, न त्वा शृगालं मन्ये, न त्वा काकं मन्ये ; नावन्नयोरपि परप्रणेयताऽनायासोच्छेद्यतादिभिरतिकुत्सनत्वं भवति । कुत्सन इति किम् ? न त्वा रत्नं मन्ये, न ते मुखं चन्द्र मन्ये, न ते मुखं पद्म मन्ये ; रत्नादिभ्योऽपि त्वदादीन् अधिकान् मन्य इति प्रशंसा । कुत्स्यतेऽनेनेति करणाश्रयणं किम् ? न त्वा तृणाय मन्य इति युष्मदो न10 भवति । अतिग्रहणं किम् ? त्वां तृणं मन्ये, सुवर्णं तृणं मन्ये ; अत्र नप्रयोगाभावे साम्यमानं प्रतीयते न त्वतिकुत्सा। कुत्सामात्रेऽपीच्छन्त्येकेतृणाय त्वां मन्ये, तृणाय मन्यमानः सर्वान्, हरिमपि अमंसत तृणायेति । न त्वा तृणस्य मन्तेति कृद्योगे परत्वात् षष्ठी। चतुर्थ्यपीति कश्चित्-न तव बुसाय मन्ता, न तव बुसस्य मन्ता, न चैत्रस्य शुने मन्ता, न चैत्रस्य शुनो15 मन्तेति । उक्तकर्मणि तु-न त्वं बुसो मन्यसे मया, न चैत्रः श्वा मन्यते मया, नाऽहं बुसो मन्ये वृषलेनेत्यतिकुत्सनात् प्रथमेति । बहुवचनमाकृतिगणार्थम् ।। ६४ ।।
न्या० स०--मन्यस्या० । न त्वा बुसाय मन्ये "बुसच् उत्सर्गे" बुस्यति-त्यजति उपादेयभावमिति "नाम्युपान्त्य०" [ ५. १. ५४. ] इति के-बुसम् । न त्वा नावं मन्ये20 नावादयो लक्ष्यदर्शनेनानुसतव्याः। अथ नावन्नयोरत्यन्तोपकारकत्वात् कथमतिकुत्सनत्वं गम्यत इत्याह-नावन्नयोरपीति-परेण स्वेच्छया अभिमतं स्थानं प्रकर्षण नीयते परप्रणेयः, पराधीनप्रवृत्तिरित्यर्थः, तस्य भावः परप्रणे यता। अनायासोच्छेद्यतादिभिरिति-आदिशब्दादचेतनत्वविनश्वरत्वादिग्रहः । न त्वा शुकमिति-शुकः पाठितो भरणति त्वं तदपि न। न त्वा रत्नमिति-यतो रत्नं पाषाणः । न ते मुखं चन्द्रमिति-चन्द्रे कलङ्कः,25 त्वन्मुखं निष्कलङ्कम् । न ते मुखं पद्ममिति-पद्मस्य रात्रौ संकोचः, त्वदास्यस्य न कदापि। युष्मदोऽपि मन्यव्याप्यत्वात् पक्षे चतुर्थी प्राप्नोतीत्याह-कुत्स्यतेऽनेनेति ।
"हरिमप्यमंसत तृणाय, कुरुपतिमजीगणनवा । मानतुलितभुवनत्रितयाः, सरितः सुतादबिभयुर्न भूभृतः" ।। १ ।।